गो - (स्त्री) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
गौः
गौः
द्यौः
प्रद्यु
सुद्यौः
स्मृतौः
பிரதமா  இரட்டை
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
பிரதமா  பன்மை
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
சம்போதன்  ஒருமை
गौः
गौः
द्यौः
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
சம்போதன்  இரட்டை
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
சம்போதன்  பன்மை
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
த்விதியா  ஒருமை
गाम्
गाम्
द्याम्
प्रद्यु
सुद्याम्
स्मृताम्
த்விதியா  இரட்டை
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
த்விதியா  பன்மை
गाः
गाः
द्याः
प्रद्यूनि
सुद्याः
स्मृताः
த்ருதியா  ஒருமை
गवा
गवा
द्यवा
प्रद्युना
सुद्यवा
स्मृतवा
த்ருதியா  இரட்டை
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
த்ருதியா  பன்மை
गोभिः
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
சதுர்த்தி  ஒருமை
गवे
गवे
द्यवे
प्रद्युने
सुद्यवे
स्मृतवे
சதுர்த்தி  இரட்டை
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
சதுர்த்தி  பன்மை
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
பஞ்சமி  ஒருமை
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
பஞ்சமி  இரட்டை
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
பஞ்சமி  பன்மை
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ஷஷ்டி  ஒருமை
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
ஷஷ்டி  இரட்டை
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ஷஷ்டி  பன்மை
गवाम्
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
சப்தமி  ஒருமை
गवि
गवि
द्यवि
प्रद्युनि
सुद्यवि
स्मृतवि
சப்தமி  இரட்டை
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
சப்தமி  பன்மை
गोषु
गोषु
द्योषु
प्रद्युषु
सुद्योषु
स्मृतोषु
பிரதமா  ஒருமை
सुद्यौः
स्मृतौः
பிரதமா  இரட்டை
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
பிரதமா  பன்மை
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
சம்போதன்  ஒருமை
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
சம்போதன்  இரட்டை
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
சம்போதன்  பன்மை
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
த்விதியா  ஒருமை
गाम्
सुद्याम्
स्मृताम्
த்விதியா  இரட்டை
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
த்விதியா  பன்மை
प्रद्यूनि
सुद्याः
स्मृताः
த்ருதியா  ஒருமை
प्रद्युना
सुद्यवा
स्मृतवा
த்ருதியா  இரட்டை
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
த்ருதியா  பன்மை
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
சதுர்த்தி  ஒருமை
प्रद्युने
सुद्यवे
स्मृतवे
சதுர்த்தி  இரட்டை
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
சதுர்த்தி  பன்மை
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
பஞ்சமி  ஒருமை
प्रद्युनः
सुद्योः
स्मृतोः
பஞ்சமி  இரட்டை
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
பஞ்சமி  பன்மை
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ஷஷ்டி  ஒருமை
प्रद्युनः
सुद्योः
स्मृतोः
ஷஷ்டி  இரட்டை
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ஷஷ்டி  பன்மை
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
சப்தமி  ஒருமை
प्रद्युनि
सुद्यवि
स्मृतवि
சப்தமி  இரட்டை
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
சப்தமி  பன்மை
गोषु
प्रद्युषु
सुद्योषु
स्मृतोषु