कुरु - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
कुरुः
शम्भुः
धेनुः
मधु
बहु
सुलु
स्वयम्भु
பிரதமா  இரட்டை
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
பிரதமா  பன்மை
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
சம்போதன்  ஒருமை
कुरो
शम्भो
धेनो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
சம்போதன்  இரட்டை
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
சம்போதன்  பன்மை
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்விதியா  ஒருமை
कुरुम्
शम्भुम्
धेनुम्
मधु
बहु
सुलु
स्वयम्भु
த்விதியா  இரட்டை
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
த்விதியா  பன்மை
कुरून्
शम्भून्
धेनूः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்ருதியா  ஒருமை
कुरुणा
शम्भुना
धेन्वा
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
த்ருதியா  இரட்டை
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா  பன்மை
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
சதுர்த்தி  ஒருமை
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
சதுர்த்தி  இரட்டை
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி  பன்மை
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
பஞ்சமி  ஒருமை
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
பஞ்சமி  இரட்டை
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி  பன்மை
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி  ஒருமை
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ஷஷ்டி  இரட்டை
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி  பன்மை
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
சப்தமி  ஒருமை
कुरौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
சப்தமி  இரட்டை
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி  பன்மை
कुरुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
பிரதமா  ஒருமை
कुरुः
शम्भुः
பிரதமா  இரட்டை
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
பிரதமா  பன்மை
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
சம்போதன்  ஒருமை
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
சம்போதன்  இரட்டை
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
சம்போதன்  பன்மை
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்விதியா  ஒருமை
कुरुम्
शम्भुम्
த்விதியா  இரட்டை
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
த்விதியா  பன்மை
कुरून्
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
த்ருதியா  ஒருமை
कुरुणा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
த்ருதியா  இரட்டை
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா  பன்மை
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
சதுர்த்தி  ஒருமை
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
சதுர்த்தி  இரட்டை
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி  பன்மை
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
பஞ்சமி  ஒருமை
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
பஞ்சமி  இரட்டை
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி  பன்மை
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி  ஒருமை
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ஷஷ்டி  இரட்டை
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி  பன்மை
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
சப்தமி  ஒருமை
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
சப்தமி  இரட்டை
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி  பன்மை
कुरुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु