कर्शितव्य - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
कर्शितव्यः
कर्शितव्यम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
பிரதமா  இரட்டை
कर्शितव्यौ
कर्शितव्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
பிரதமா  பன்மை
कर्शितव्याः
कर्शितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
कर्शितव्य
कर्शितव्य
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
சம்போதன்  இரட்டை
कर्शितव्यौ
कर्शितव्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
சம்போதன்  பன்மை
कर्शितव्याः
कर्शितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
कर्शितव्यम्
कर्शितव्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
த்விதியா  இரட்டை
कर्शितव्यौ
कर्शितव्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
த்விதியா  பன்மை
कर्शितव्यान्
कर्शितव्यानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
कर्शितव्येन
कर्शितव्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
த்ருதியா  இரட்டை
कर्शितव्याभ्याम्
कर्शितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
कर्शितव्यैः
कर्शितव्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
कर्शितव्याय
कर्शितव्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
कर्शितव्याभ्याम्
कर्शितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
कर्शितव्येभ्यः
कर्शितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
कर्शितव्यात् / कर्शितव्याद्
कर्शितव्यात् / कर्शितव्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
कर्शितव्याभ्याम्
कर्शितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
कर्शितव्येभ्यः
कर्शितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
कर्शितव्यस्य
कर्शितव्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
कर्शितव्ययोः
कर्शितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
कर्शितव्यानाम्
कर्शितव्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
कर्शितव्ये
कर्शितव्ये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
कर्शितव्ययोः
कर्शितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
कर्शितव्येषु
कर्शितव्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
பிரதமா  ஒருமை
कर्शितव्यः
कर्शितव्यम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
பிரதமா  இரட்டை
कर्शितव्यौ
कर्शितव्ये
सर्वौ
பிரதமா  பன்மை
कर्शितव्याः
कर्शितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
कर्शितव्य
कर्शितव्य
कतरत् / कतरद्
சம்போதன்  இரட்டை
कर्शितव्यौ
कर्शितव्ये
सर्वौ
சம்போதன்  பன்மை
कर्शितव्याः
कर्शितव्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
कर्शितव्यम्
कर्शितव्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
த்விதியா  இரட்டை
कर्शितव्यौ
कर्शितव्ये
सर्वौ
த்விதியா  பன்மை
कर्शितव्यान्
कर्शितव्यानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
कर्शितव्येन
कर्शितव्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
த்ருதியா  இரட்டை
कर्शितव्याभ्याम्
कर्शितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
कर्शितव्यैः
कर्शितव्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
कर्शितव्याय
कर्शितव्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
कर्शितव्याभ्याम्
कर्शितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
कर्शितव्येभ्यः
कर्शितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
कर्शितव्यात् / कर्शितव्याद्
कर्शितव्यात् / कर्शितव्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
कर्शितव्याभ्याम्
कर्शितव्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
कर्शितव्येभ्यः
कर्शितव्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
कर्शितव्यस्य
कर्शितव्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
कर्शितव्ययोः
कर्शितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
कर्शितव्यानाम्
कर्शितव्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
कर्शितव्ये
कर्शितव्ये
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
कर्शितव्ययोः
कर्शितव्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
कर्शितव्येषु
कर्शितव्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु