औरसिकी - (स्त्री) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
औरसिकी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
பிரதமா  இரட்டை
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
பிரதமா  பன்மை
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
சம்போதன்  ஒருமை
औरसिकि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
சம்போதன்  இரட்டை
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
சம்போதன்  பன்மை
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
த்விதியா  ஒருமை
औरसिकीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
த்விதியா  இரட்டை
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
த்விதியா  பன்மை
औरसिकीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
த்ருதியா  ஒருமை
औरसिक्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
த்ருதியா  இரட்டை
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
த்ருதியா  பன்மை
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
சதுர்த்தி  ஒருமை
औरसिक्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
சதுர்த்தி  இரட்டை
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
சதுர்த்தி  பன்மை
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
பஞ்சமி  ஒருமை
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
பஞ்சமி  இரட்டை
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
பஞ்சமி  பன்மை
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ஷஷ்டி  ஒருமை
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ஷஷ்டி  இரட்டை
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ஷஷ்டி  பன்மை
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
சப்தமி  ஒருமை
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
சப்தமி  இரட்டை
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
சப்தமி  பன்மை
औरसिकीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
பிரதமா  ஒருமை
பிரதமா  இரட்டை
लक्ष्म्यौ
नियौ
पप्यौ
பிரதமா  பன்மை
लक्ष्म्यः
नियः
पप्यः
சம்போதன்  ஒருமை
சம்போதன்  இரட்டை
लक्ष्म्यौ
नियौ
पप्यौ
சம்போதன்  பன்மை
लक्ष्म्यः
नियः
पप्यः
த்விதியா  ஒருமை
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
த்விதியா  இரட்டை
लक्ष्म्यौ
नियौ
पप्यौ
த்விதியா  பன்மை
नियः
पपीन्
த்ருதியா  ஒருமை
लक्ष्म्या
निया
पप्या
த்ருதியா  இரட்டை
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
த்ருதியா  பன்மை
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
சதுர்த்தி  ஒருமை
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
சதுர்த்தி  இரட்டை
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
சதுர்த்தி  பன்மை
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
பஞ்சமி  ஒருமை
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
பஞ்சமி  இரட்டை
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
பஞ்சமி  பன்மை
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ஷஷ்டி  ஒருமை
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ஷஷ்டி  இரட்டை
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ஷஷ்டி  பன்மை
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
சப்தமி  ஒருமை
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
சப்தமி  இரட்டை
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
சப்தமி  பன்மை
लक्ष्मीषु
नीषु
पपीषु