अडनीय - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
अडनीयः
अडनीयम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
பிரதமா  இரட்டை
अडनीयौ
अडनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
பிரதமா  பன்மை
अडनीयाः
अडनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
अडनीय
अडनीय
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
சம்போதன்  இரட்டை
अडनीयौ
अडनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
சம்போதன்  பன்மை
अडनीयाः
अडनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
अडनीयम्
अडनीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
த்விதியா  இரட்டை
अडनीयौ
अडनीये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
த்விதியா  பன்மை
अडनीयान्
अडनीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
अडनीयेन
अडनीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
த்ருதியா  இரட்டை
अडनीयाभ्याम्
अडनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
अडनीयैः
अडनीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
अडनीयाय
अडनीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
अडनीयाभ्याम्
अडनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
अडनीयेभ्यः
अडनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
अडनीयात् / अडनीयाद्
अडनीयात् / अडनीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
अडनीयाभ्याम्
अडनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
अडनीयेभ्यः
अडनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
अडनीयस्य
अडनीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
अडनीययोः
अडनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
अडनीयानाम्
अडनीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
अडनीये
अडनीये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
अडनीययोः
अडनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
अडनीयेषु
अडनीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
பிரதமா  ஒருமை
अडनीयः
अडनीयम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
பிரதமா  இரட்டை
अडनीयौ
सर्वौ
பிரதமா  பன்மை
अडनीयाः
अडनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
कतरत् / कतरद्
சம்போதன்  இரட்டை
अडनीयौ
सर्वौ
சம்போதன்  பன்மை
अडनीयाः
अडनीयानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
अडनीयम्
अडनीयम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
த்விதியா  இரட்டை
अडनीयौ
सर्वौ
த்விதியா  பன்மை
अडनीयान्
अडनीयानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
अडनीयेन
अडनीयेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
த்ருதியா  இரட்டை
अडनीयाभ्याम्
अडनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
अडनीयैः
अडनीयैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
अडनीयाय
अडनीयाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
अडनीयाभ्याम्
अडनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
अडनीयेभ्यः
अडनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
अडनीयात् / अडनीयाद्
अडनीयात् / अडनीयाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
अडनीयाभ्याम्
अडनीयाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
अडनीयेभ्यः
अडनीयेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
अडनीयस्य
अडनीयस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
अडनीययोः
अडनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
अडनीयानाम्
अडनीयानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
अडनीये
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
अडनीययोः
अडनीययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
अडनीयेषु
अडनीयेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु