सेनापति - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
सेनापतिः
हरिः
मतिः
वारि
अनादि
பிரதமா  இரட்டை
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
பிரதமா  பன்மை
सेनापतयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
சம்போதன்  ஒருமை
सेनापते
हरे
मते
वारे / वारि
अनादे / अनादि
சம்போதன்  இரட்டை
सेनापती
हरी
मती
वारिणी
अनादिनी
சம்போதன்  பன்மை
सेनापतयः
हरयः
मतयः
वारीणि
अनादीनि
த்விதியா  ஒருமை
सेनापतिम्
हरिम्
मतिम्
वारि
अनादि
த்விதியா  இரட்டை
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
த்விதியா  பன்மை
सेनापतीन्
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
த்ருதியா  ஒருமை
सेनापतिना
हरिणा
मत्या
वारिणा
अनादिना
த்ருதியா  இரட்டை
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
த்ருதியா  பன்மை
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
சதுர்த்தி  ஒருமை
सेनापतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
சதுர்த்தி  இரட்டை
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
சதுர்த்தி  பன்மை
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
பஞ்சமி  ஒருமை
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
பஞ்சமி  இரட்டை
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
பஞ்சமி  பன்மை
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ஷஷ்டி  ஒருமை
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ஷஷ்டி  இரட்டை
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ஷஷ்டி  பன்மை
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
சப்தமி  ஒருமை
सेनापतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
சப்தமி  இரட்டை
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
சப்தமி  பன்மை
सेनापतिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
பிரதமா  ஒருமை
सेनापतिः
பிரதமா  இரட்டை
सेनापती
वारिणी
अनादिनी
பிரதமா  பன்மை
सेनापतयः
त्रयः
वारीणि
त्रीणि
अनादीनि
சம்போதன்  ஒருமை
सेनापते
वारे / वारि
अनादे / अनादि
சம்போதன்  இரட்டை
सेनापती
वारिणी
अनादिनी
சம்போதன்  பன்மை
सेनापतयः
वारीणि
अनादीनि
த்விதியா  ஒருமை
सेनापतिम्
हरिम्
த்விதியா  இரட்டை
सेनापती
वारिणी
अनादिनी
த்விதியா  பன்மை
सेनापतीन्
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
த்ருதியா  ஒருமை
सेनापतिना
हरिणा
वारिणा
अनादिना
த்ருதியா  இரட்டை
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
த்ருதியா  பன்மை
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
சதுர்த்தி  ஒருமை
सेनापतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
சதுர்த்தி  இரட்டை
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
சதுர்த்தி  பன்மை
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
பஞ்சமி  ஒருமை
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
பஞ்சமி  இரட்டை
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
பஞ்சமி  பன்மை
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ஷஷ்டி  ஒருமை
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ஷஷ்டி  இரட்டை
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ஷஷ்டி  பன்மை
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
சப்தமி  ஒருமை
सेनापतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
சப்தமி  இரட்டை
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
சப்தமி  பன்மை
सेनापतिषु
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु