शत्रु - (पुं) இன் ஒப்பீடு
பிரதமா ஒருமை
शत्रुः
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
பிரதமா இரட்டை
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
பிரதமா பன்மை
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
சம்போதன் ஒருமை
शत्रो
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
சம்போதன் இரட்டை
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
சம்போதன் பன்மை
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
த்விதியா ஒருமை
शत्रुम्
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
த்விதியா இரட்டை
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
த்விதியா பன்மை
शत्रून्
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
த்ருதியா ஒருமை
शत्रुणा
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
த்ருதியா இரட்டை
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா பன்மை
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
சதுர்த்தி ஒருமை
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
சதுர்த்தி இரட்டை
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி பன்மை
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
பஞ்சமி ஒருமை
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
பஞ்சமி இரட்டை
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி பன்மை
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி ஒருமை
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ஷஷ்டி இரட்டை
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி பன்மை
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
சப்தமி ஒருமை
शत्रौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
சப்தமி இரட்டை
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி பன்மை
शत्रुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
பிரதமா ஒருமை
शत्रुः
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
பிரதமா இரட்டை
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
பிரதமா பன்மை
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
சம்போதன் ஒருமை
शत्रो
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
சம்போதன் இரட்டை
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
சம்போதன் பன்மை
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
த்விதியா ஒருமை
शत्रुम्
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
த்விதியா இரட்டை
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
த்விதியா பன்மை
शत्रून्
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
த்ருதியா ஒருமை
शत्रुणा
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
த்ருதியா இரட்டை
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
த்ருதியா பன்மை
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
சதுர்த்தி ஒருமை
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
சதுர்த்தி இரட்டை
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
சதுர்த்தி பன்மை
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
பஞ்சமி ஒருமை
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
பஞ்சமி இரட்டை
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
பஞ்சமி பன்மை
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ஷஷ்டி ஒருமை
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ஷஷ்டி இரட்டை
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ஷஷ்டி பன்மை
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
சப்தமி ஒருமை
शत्रौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
சப்தமி இரட்டை
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
சப்தமி பன்மை
शत्रुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु