निर्मल - (पुं) இன் ஒப்பீடு


 
பிரதமா  ஒருமை
निर्मलः
निर्मलम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
பிரதமா  இரட்டை
निर्मलौ
निर्मले
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
பிரதமா  பன்மை
निर्मलाः
निर्मलानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
निर्मल
निर्मल
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
சம்போதன்  இரட்டை
निर्मलौ
निर्मले
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
சம்போதன்  பன்மை
निर्मलाः
निर्मलानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
निर्मलम्
निर्मलम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
த்விதியா  இரட்டை
निर्मलौ
निर्मले
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
த்விதியா  பன்மை
निर्मलान्
निर्मलानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
निर्मलेन
निर्मलेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
த்ருதியா  இரட்டை
निर्मलाभ्याम्
निर्मलाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
निर्मलैः
निर्मलैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
निर्मलाय
निर्मलाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
निर्मलाभ्याम्
निर्मलाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
निर्मलेभ्यः
निर्मलेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
निर्मलात् / निर्मलाद्
निर्मलात् / निर्मलाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
निर्मलाभ्याम्
निर्मलाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
निर्मलेभ्यः
निर्मलेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
निर्मलस्य
निर्मलस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
निर्मलयोः
निर्मलयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
निर्मलानाम्
निर्मलानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
निर्मले
निर्मले
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
निर्मलयोः
निर्मलयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
निर्मलेषु
निर्मलेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
பிரதமா  ஒருமை
निर्मलः
निर्मलम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
பிரதமா  இரட்டை
निर्मलौ
निर्मले
सर्वौ
பிரதமா  பன்மை
निर्मलाः
निर्मलानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
சம்போதன்  ஒருமை
कतरत् / कतरद्
சம்போதன்  இரட்டை
निर्मलौ
निर्मले
सर्वौ
சம்போதன்  பன்மை
निर्मलाः
निर्मलानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
த்விதியா  ஒருமை
निर्मलम्
निर्मलम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
த்விதியா  இரட்டை
निर्मलौ
निर्मले
सर्वौ
த்விதியா  பன்மை
निर्मलान्
निर्मलानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
த்ருதியா  ஒருமை
निर्मलेन
निर्मलेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
த்ருதியா  இரட்டை
निर्मलाभ्याम्
निर्मलाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
த்ருதியா  பன்மை
निर्मलैः
निर्मलैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
சதுர்த்தி  ஒருமை
निर्मलाय
निर्मलाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
சதுர்த்தி  இரட்டை
निर्मलाभ्याम्
निर्मलाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
சதுர்த்தி  பன்மை
निर्मलेभ्यः
निर्मलेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
பஞ்சமி  ஒருமை
निर्मलात् / निर्मलाद्
निर्मलात् / निर्मलाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
பஞ்சமி  இரட்டை
निर्मलाभ्याम्
निर्मलाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
பஞ்சமி  பன்மை
निर्मलेभ्यः
निर्मलेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ஷஷ்டி  ஒருமை
निर्मलस्य
निर्मलस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ஷஷ்டி  இரட்டை
निर्मलयोः
निर्मलयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ஷஷ்டி  பன்மை
निर्मलानाम्
निर्मलानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
சப்தமி  ஒருமை
निर्मले
निर्मले
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
சப்தமி  இரட்டை
निर्मलयोः
निर्मलयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
சப்தமி  பன்மை
निर्मलेषु
निर्मलेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु