கிருதந்தாக்கள் - अव + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


கிருத் பிரத்யாய்
கிருதந்தாக்கள்
ल्युट्
अवश्लोकनम्
अनीयर्
अवश्लोकनीयः - अवश्लोकनीया
ण्वुल्
अवश्लोककः - अवश्लोकिका
तुमुँन्
अवश्लोकितुम्
तव्य
अवश्लोकितव्यः - अवश्लोकितव्या
तृच्
अवश्लोकिता - अवश्लोकित्री
ल्यप्
अवश्लोक्य
क्तवतुँ
अवश्लोकितवान् - अवश्लोकितवती
क्त
अवश्लोकितः - अवश्लोकिता
शानच्
अवश्लोकमानः - अवश्लोकमाना
ण्यत्
अवश्लोक्यः - अवश्लोक्या
अच्
अवश्लोकः - अवश्लोका
घञ्
अवश्लोकः
अवश्लोका


சனாதி பிரத்யாயங்கள்

உபசர்காஸ்