रभ् + णिच् + सन् + णिच् ധാതു രൂപ് - रभँ राभस्ये - भ्वादिः - ആശീർലിങ് ലകാര
കർതരി പ്രയോഗം പരസ്മൈ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർതരി പ്രയോഗം പരസ്മൈ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रिरम्भयिष्यात् / रिरम्भयिष्याद्
रिरम्भयिष्यास्ताम्
रिरम्भयिष्यासुः
മധ്യമം
रिरम्भयिष्याः
रिरम्भयिष्यास्तम्
रिरम्भयिष्यास्त
ഉത്തമം
रिरम्भयिष्यासम्
रिरम्भयिष्यास्व
रिरम्भयिष्यास्म
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रिरम्भयिषयिषीष्ट
रिरम्भयिषयिषीयास्ताम्
रिरम्भयिषयिषीरन्
മധ്യമം
रिरम्भयिषयिषीष्ठाः
रिरम्भयिषयिषीयास्थाम्
रिरम्भयिषयिषीढ्वम् / रिरम्भयिषयिषीध्वम्
ഉത്തമം
रिरम्भयिषयिषीय
रिरम्भयिषयिषीवहि
रिरम्भयिषयिषीमहि
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रिरम्भयिषिषीष्ट / रिरम्भयिषयिषीष्ट
रिरम्भयिषिषीयास्ताम् / रिरम्भयिषयिषीयास्ताम्
रिरम्भयिषिषीरन् / रिरम्भयिषयिषीरन्
മധ്യമം
रिरम्भयिषिषीष्ठाः / रिरम्भयिषयिषीष्ठाः
रिरम्भयिषिषीयास्थाम् / रिरम्भयिषयिषीयास्थाम्
रिरम्भयिषिषीध्वम् / रिरम्भयिषयिषीढ्वम् / रिरम्भयिषयिषीध्वम्
ഉത്തമം
रिरम्भयिषिषीय / रिरम्भयिषयिषीय
रिरम्भयिषिषीवहि / रिरम्भयिषयिषीवहि
रिरम्भयिषिषीमहि / रिरम्भयिषयिषीमहि
സനാദി പ്രത്യയ്
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ഉപസർഗങ്ങൾ
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्