रभ् + णिच् + सन् ധാതു രൂപ് - रभँ राभस्ये - भ्वादिः - ലിട് ലകാര


 
 

കർതരി പ്രയോഗം പരസ്മൈ പദ

 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
 

കർതരി പ്രയോഗം ആത്മനേ പദ

 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
 

കർമണി പ്രയോഗം ആത്മനേ പദ

 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
 

കർതരി പ്രയോഗം പരസ്മൈ പദ

 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रिरम्भयिषाञ्चकार / रिरम्भयिषांचकार / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चक्रतुः / रिरम्भयिषांचक्रतुः / रिरम्भयिषाम्बभूवतुः / रिरम्भयिषांबभूवतुः / रिरम्भयिषामासतुः
रिरम्भयिषाञ्चक्रुः / रिरम्भयिषांचक्रुः / रिरम्भयिषाम्बभूवुः / रिरम्भयिषांबभूवुः / रिरम्भयिषामासुः
മധ്യമം
रिरम्भयिषाञ्चकर्थ / रिरम्भयिषांचकर्थ / रिरम्भयिषाम्बभूविथ / रिरम्भयिषांबभूविथ / रिरम्भयिषामासिथ
रिरम्भयिषाञ्चक्रथुः / रिरम्भयिषांचक्रथुः / रिरम्भयिषाम्बभूवथुः / रिरम्भयिषांबभूवथुः / रिरम्भयिषामासथुः
रिरम्भयिषाञ्चक्र / रिरम्भयिषांचक्र / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
ഉത്തമം
रिरम्भयिषाञ्चकर / रिरम्भयिषांचकर / रिरम्भयिषाञ्चकार / रिरम्भयिषांचकार / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चकृव / रिरम्भयिषांचकृव / रिरम्भयिषाम्बभूविव / रिरम्भयिषांबभूविव / रिरम्भयिषामासिव
रिरम्भयिषाञ्चकृम / रिरम्भयिषांचकृम / रिरम्भयिषाम्बभूविम / रिरम्भयिषांबभूविम / रिरम्भयिषामासिम
 

കർതരി പ്രയോഗം ആത്മനേ പദ

 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चक्राते / रिरम्भयिषांचक्राते / रिरम्भयिषाम्बभूवतुः / रिरम्भयिषांबभूवतुः / रिरम्भयिषामासतुः
रिरम्भयिषाञ्चक्रिरे / रिरम्भयिषांचक्रिरे / रिरम्भयिषाम्बभूवुः / रिरम्भयिषांबभूवुः / रिरम्भयिषामासुः
മധ്യമം
रिरम्भयिषाञ्चकृषे / रिरम्भयिषांचकृषे / रिरम्भयिषाम्बभूविथ / रिरम्भयिषांबभूविथ / रिरम्भयिषामासिथ
रिरम्भयिषाञ्चक्राथे / रिरम्भयिषांचक्राथे / रिरम्भयिषाम्बभूवथुः / रिरम्भयिषांबभूवथुः / रिरम्भयिषामासथुः
रिरम्भयिषाञ्चकृढ्वे / रिरम्भयिषांचकृढ्वे / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
ഉത്തമം
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूव / रिरम्भयिषांबभूव / रिरम्भयिषामास
रिरम्भयिषाञ्चकृवहे / रिरम्भयिषांचकृवहे / रिरम्भयिषाम्बभूविव / रिरम्भयिषांबभूविव / रिरम्भयिषामासिव
रिरम्भयिषाञ्चकृमहे / रिरम्भयिषांचकृमहे / रिरम्भयिषाम्बभूविम / रिरम्भयिषांबभूविम / रिरम्भयिषामासिम
 

കർമണി പ്രയോഗം ആത്മനേ പദ

 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूवे / रिरम्भयिषांबभूवे / रिरम्भयिषामाहे
रिरम्भयिषाञ्चक्राते / रिरम्भयिषांचक्राते / रिरम्भयिषाम्बभूवाते / रिरम्भयिषांबभूवाते / रिरम्भयिषामासाते
रिरम्भयिषाञ्चक्रिरे / रिरम्भयिषांचक्रिरे / रिरम्भयिषाम्बभूविरे / रिरम्भयिषांबभूविरे / रिरम्भयिषामासिरे
മധ്യമം
रिरम्भयिषाञ्चकृषे / रिरम्भयिषांचकृषे / रिरम्भयिषाम्बभूविषे / रिरम्भयिषांबभूविषे / रिरम्भयिषामासिषे
रिरम्भयिषाञ्चक्राथे / रिरम्भयिषांचक्राथे / रिरम्भयिषाम्बभूवाथे / रिरम्भयिषांबभूवाथे / रिरम्भयिषामासाथे
रिरम्भयिषाञ्चकृढ्वे / रिरम्भयिषांचकृढ्वे / रिरम्भयिषाम्बभूविध्वे / रिरम्भयिषांबभूविध्वे / रिरम्भयिषाम्बभूविढ्वे / रिरम्भयिषांबभूविढ्वे / रिरम्भयिषामासिध्वे
ഉത്തമം
रिरम्भयिषाञ्चक्रे / रिरम्भयिषांचक्रे / रिरम्भयिषाम्बभूवे / रिरम्भयिषांबभूवे / रिरम्भयिषामाहे
रिरम्भयिषाञ्चकृवहे / रिरम्भयिषांचकृवहे / रिरम्भयिषाम्बभूविवहे / रिरम्भयिषांबभूविवहे / रिरम्भयिषामासिवहे
रिरम्भयिषाञ्चकृमहे / रिरम्भयिषांचकृमहे / रिरम्भयिषाम्बभूविमहे / रिरम्भयिषांबभूविमहे / रिरम्भयिषामासिमहे
 


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ