रभ् ധാതു രൂപ് - रभँ राभस्ये - भ्वादिः - ലോട് ലകാര
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रभताम्
रभेताम्
रभन्ताम्
മധ്യമം
रभस्व
रभेथाम्
रभध्वम्
ഉത്തമം
रभै
रभावहै
रभामहै
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
रभ्यताम्
रभ्येताम्
रभ्यन्ताम्
മധ്യമം
रभ्यस्व
रभ्येथाम्
रभ्यध्वम्
ഉത്തമം
रभ्यै
रभ्यावहै
रभ्यामहै
സനാദി പ്രത്യയ്
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ഉപസർഗങ്ങൾ
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्