ओख् ധാതു രൂപ് - ओखृँ शोषणालमर्थ्योः - भ्वादिः - കർമണി പ്രയോഗം ലിട് ലകാര ആത്മനേ പദ


 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखाञ्चक्राते / ओखांचक्राते / ओखाम्बभूवाते / ओखांबभूवाते / ओखामासाते
ओखाञ्चक्रिरे / ओखांचक्रिरे / ओखाम्बभूविरे / ओखांबभूविरे / ओखामासिरे
മധ്യമം
ओखाञ्चकृषे / ओखांचकृषे / ओखाम्बभूविषे / ओखांबभूविषे / ओखामासिषे
ओखाञ्चक्राथे / ओखांचक्राथे / ओखाम्बभूवाथे / ओखांबभूवाथे / ओखामासाथे
ओखाञ्चकृढ्वे / ओखांचकृढ्वे / ओखाम्बभूविध्वे / ओखांबभूविध्वे / ओखाम्बभूविढ्वे / ओखांबभूविढ्वे / ओखामासिध्वे
ഉത്തമം
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखाञ्चकृवहे / ओखांचकृवहे / ओखाम्बभूविवहे / ओखांबभूविवहे / ओखामासिवहे
ओखाञ्चकृमहे / ओखांचकृमहे / ओखाम्बभूविमहे / ओखांबभूविमहे / ओखामासिमहे