ईख् ധാതു രൂപ് - ईखँ गत्यर्थः - भ्वादिः - ലിട് ലകാര


 
 

കർതരി പ്രയോഗം പരസ്മൈ പദ

 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
 

കർമണി പ്രയോഗം ആത്മനേ പദ

 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
 

കർതരി പ്രയോഗം പരസ്മൈ പദ

 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रतुः / ईखांचक्रतुः / ईखाम्बभूवतुः / ईखांबभूवतुः / ईखामासतुः
ईखाञ्चक्रुः / ईखांचक्रुः / ईखाम्बभूवुः / ईखांबभूवुः / ईखामासुः
മധ്യമം
ईखाञ्चकर्थ / ईखांचकर्थ / ईखाम्बभूविथ / ईखांबभूविथ / ईखामासिथ
ईखाञ्चक्रथुः / ईखांचक्रथुः / ईखाम्बभूवथुः / ईखांबभूवथुः / ईखामासथुः
ईखाञ्चक्र / ईखांचक्र / ईखाम्बभूव / ईखांबभूव / ईखामास
ഉത്തമം
ईखाञ्चकर / ईखांचकर / ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चकृव / ईखांचकृव / ईखाम्बभूविव / ईखांबभूविव / ईखामासिव
ईखाञ्चकृम / ईखांचकृम / ईखाम्बभूविम / ईखांबभूविम / ईखामासिम
 

കർമണി പ്രയോഗം ആത്മനേ പദ

 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखाञ्चक्राते / ईखांचक्राते / ईखाम्बभूवाते / ईखांबभूवाते / ईखामासाते
ईखाञ्चक्रिरे / ईखांचक्रिरे / ईखाम्बभूविरे / ईखांबभूविरे / ईखामासिरे
മധ്യമം
ईखाञ्चकृषे / ईखांचकृषे / ईखाम्बभूविषे / ईखांबभूविषे / ईखामासिषे
ईखाञ्चक्राथे / ईखांचक्राथे / ईखाम्बभूवाथे / ईखांबभूवाथे / ईखामासाथे
ईखाञ्चकृढ्वे / ईखांचकृढ्वे / ईखाम्बभूविध्वे / ईखांबभूविध्वे / ईखाम्बभूविढ्वे / ईखांबभूविढ्वे / ईखामासिध्वे
ഉത്തമം
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखाञ्चकृवहे / ईखांचकृवहे / ईखाम्बभूविवहे / ईखांबभूविवहे / ईखामासिवहे
ईखाञ्चकृमहे / ईखांचकृमहे / ईखाम्बभूविमहे / ईखांबभूविमहे / ईखामासिमहे
 


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ