अनु + सम् + रभ् ധാതു രൂപ് - रभँ राभस्ये - भ्वादिः - ലുട് ലകാര
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
अनुसंरब्धा
अनुसंरब्धारौ
अनुसंरब्धारः
മധ്യമം
अनुसंरब्धासे
अनुसंरब्धासाथे
अनुसंरब्धाध्वे
ഉത്തമം
अनुसंरब्धाहे
अनुसंरब्धास्वहे
अनुसंरब्धास्महे
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
अनुसंरब्धा
अनुसंरब्धारौ
अनुसंरब्धारः
മധ്യമം
अनुसंरब्धासे
अनुसंरब्धासाथे
अनुसंरब्धाध्वे
ഉത്തമം
अनुसंरब्धाहे
अनुसंरब्धास्वहे
अनुसंरब्धास्महे
സനാദി പ്രത്യയ്
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ഉപസർഗങ്ങൾ
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्