हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् जुहोत्यादिः - കർതരി പ്രയോഗം ലങ് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
മധ്യമം പുരുഷൻ  ഏകവചനം
अजुहोः
असुनोः
अदुनोः
अयुनाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अजुहुत
असुनुत
अदुनुत
अयुनीत
ഉത്തമം പുരുഷൻ  ഏകവചനം
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
പ്രഥമം പുരുഷൻ  ഏകവചനം
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
असुनुताम्
अदुनुताम्
अयुनीताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
असुन्वन्
अदुन्वन्
अयुनन्
മധ്യമം പുരുഷൻ  ഏകവചനം
असुनोः
अदुनोः
अयुनाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
असुनुतम्
अदुनुतम्
अयुनीतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
असुनुत
अदुनुत
अयुनीत
ഉത്തമം പുരുഷൻ  ഏകവചനം
असुनवम्
अदुनवम्
अयुनाम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम