हिन्व् - हिविँ - प्रीणनार्थः भ्वादिः ൻ്റെ വിവിധ ലകാരകളുടെ താരതമ്യം


 
പ്രഥമം  ഏകവചനം
हिन्वति
हिन्व्यते
जिहिन्व
जिहिन्वे
हिन्विता
हिन्विता
हिन्विष्यति
हिन्विष्यते
हिन्वतात् / हिन्वताद् / हिन्वतु
हिन्व्यताम्
अहिन्वत् / अहिन्वद्
अहिन्व्यत
हिन्वेत् / हिन्वेद्
हिन्व्येत
हिन्व्यात् / हिन्व्याद्
हिन्विषीष्ट
अहिन्वीत् / अहिन्वीद्
अहिन्वि
अहिन्विष्यत् / अहिन्विष्यद्
अहिन्विष्यत
പ്രഥമം  ദ്വിവചനം
हिन्वतः
हिन्व्येते
जिहिन्वतुः
जिहिन्वाते
हिन्वितारौ
हिन्वितारौ
हिन्विष्यतः
हिन्विष्येते
हिन्वताम्
हिन्व्येताम्
अहिन्वताम्
अहिन्व्येताम्
हिन्वेताम्
हिन्व्येयाताम्
हिन्व्यास्ताम्
हिन्विषीयास्ताम्
अहिन्विष्टाम्
अहिन्विषाताम्
अहिन्विष्यताम्
अहिन्विष्येताम्
പ്രഥമം  ബഹുവചനം
हिन्वन्ति
हिन्व्यन्ते
जिहिन्वुः
जिहिन्विरे
हिन्वितारः
हिन्वितारः
हिन्विष्यन्ति
हिन्विष्यन्ते
हिन्वन्तु
हिन्व्यन्ताम्
अहिन्वन्
अहिन्व्यन्त
हिन्वेयुः
हिन्व्येरन्
हिन्व्यासुः
हिन्विषीरन्
अहिन्विषुः
अहिन्विषत
अहिन्विष्यन्
अहिन्विष्यन्त
മധ്യമം  ഏകവചനം
हिन्वसि
हिन्व्यसे
जिहिन्विथ
जिहिन्विषे
हिन्वितासि
हिन्वितासे
हिन्विष्यसि
हिन्विष्यसे
हिन्वतात् / हिन्वताद् / हिन्व
हिन्व्यस्व
अहिन्वः
अहिन्व्यथाः
हिन्वेः
हिन्व्येथाः
हिन्व्याः
हिन्विषीष्ठाः
अहिन्वीः
अहिन्विष्ठाः
अहिन्विष्यः
अहिन्विष्यथाः
മധ്യമം  ദ്വിവചനം
हिन्वथः
हिन्व्येथे
जिहिन्वथुः
जिहिन्वाथे
हिन्वितास्थः
हिन्वितासाथे
हिन्विष्यथः
हिन्विष्येथे
हिन्वतम्
हिन्व्येथाम्
अहिन्वतम्
अहिन्व्येथाम्
हिन्वेतम्
हिन्व्येयाथाम्
हिन्व्यास्तम्
हिन्विषीयास्थाम्
अहिन्विष्टम्
अहिन्विषाथाम्
अहिन्विष्यतम्
अहिन्विष्येथाम्
മധ്യമം  ബഹുവചനം
हिन्वथ
हिन्व्यध्वे
जिहिन्व
जिहिन्विढ्वे / जिहिन्विध्वे
हिन्वितास्थ
हिन्विताध्वे
हिन्विष्यथ
हिन्विष्यध्वे
हिन्वत
हिन्व्यध्वम्
अहिन्वत
अहिन्व्यध्वम्
हिन्वेत
हिन्व्येध्वम्
हिन्व्यास्त
हिन्विषीढ्वम् / हिन्विषीध्वम्
अहिन्विष्ट
अहिन्विढ्वम् / अहिन्विध्वम्
अहिन्विष्यत
अहिन्विष्यध्वम्
ഉത്തമം  ഏകവചനം
हिन्वामि
हिन्व्ये
जिहिन्व
जिहिन्वे
हिन्वितास्मि
हिन्विताहे
हिन्विष्यामि
हिन्विष्ये
हिन्वानि
हिन्व्यै
अहिन्वम्
अहिन्व्ये
हिन्वेयम्
हिन्व्येय
हिन्व्यासम्
हिन्विषीय
अहिन्विषम्
अहिन्विषि
अहिन्विष्यम्
अहिन्विष्ये
ഉത്തമം  ദ്വിവചനം
हिन्वावः
हिन्व्यावहे
जिहिन्विव
जिहिन्विवहे
हिन्वितास्वः
हिन्वितास्वहे
हिन्विष्यावः
हिन्विष्यावहे
हिन्वाव
हिन्व्यावहै
अहिन्वाव
अहिन्व्यावहि
हिन्वेव
हिन्व्येवहि
हिन्व्यास्व
हिन्विषीवहि
अहिन्विष्व
अहिन्विष्वहि
अहिन्विष्याव
अहिन्विष्यावहि
ഉത്തമം  ബഹുവചനം
हिन्वामः
हिन्व्यामहे
जिहिन्विम
जिहिन्विमहे
हिन्वितास्मः
हिन्वितास्महे
हिन्विष्यामः
हिन्विष्यामहे
हिन्वाम
हिन्व्यामहै
अहिन्वाम
अहिन्व्यामहि
हिन्वेम
हिन्व्येमहि
हिन्व्यास्म
हिन्विषीमहि
अहिन्विष्म
अहिन्विष्महि
अहिन्विष्याम
अहिन्विष्यामहि
പ്രഥമം പുരുഷൻ  ഏകവചനം
हिन्वतात् / हिन्वताद् / हिन्वतु
अहिन्वत् / अहिन्वद्
हिन्वेत् / हिन्वेद्
हिन्व्यात् / हिन्व्याद्
अहिन्वीत् / अहिन्वीद्
अहिन्विष्यत् / अहिन्विष्यद्
പ്രഥമാ  ദ്വിവചനം
अहिन्विष्येताम्
പ്രഥമാ  ബഹുവചനം
മധ്യമം പുരുഷൻ  ഏകവചനം
हिन्वतात् / हिन्वताद् / हिन्व
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अहिन्विष्येथाम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
जिहिन्विढ्वे / जिहिन्विध्वे
हिन्विषीढ्वम् / हिन्विषीध्वम्
अहिन्विढ्वम् / अहिन्विध्वम्
अहिन्विष्यध्वम्
ഉത്തമം പുരുഷൻ  ഏകവചനം
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
ഉത്തമം പുരുഷൻ  ബഹുവചനം