व्यच् - व्यचँ व्याजीकरणे तुदादिः - കർതരി പ്രയോഗം ലങ് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
മധ്യമം പുരുഷൻ  ഏകവചനം
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
ഉത്തമം പുരുഷൻ  ഏകവചനം
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
പ്രഥമം പുരുഷൻ  ഏകവചനം
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अपचताम्
अवक्ताम्
अविङ्क्ताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अपचन्
മധ്യമം പുരുഷൻ  ഏകവചനം
अवक् / अवग्
अविनक् / अविनग्
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अपचतम्
अविङ्क्तम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
ഉത്തമം പുരുഷൻ  ഏകവചനം
अपचम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अपचाव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अपचाम