रु - रु शब्दे अदादिः - കർതരി പ്രയോഗം ലങ് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अरुवीताम् / अरुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अरुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
മധ്യമം പുരുഷൻ  ഏകവചനം
अरवीः / अरौः
अजुहोः
असुनोः
अदुनोः
अयुनाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अरुवीतम् / अरुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अरुवीत / अरुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
ഉത്തമം പുരുഷൻ  ഏകവചനം
अरवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अरुवीव / अरुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अरुवीम / अरुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
പ്രഥമം പുരുഷൻ  ഏകവചനം
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अरुवीताम् / अरुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अरुवन्
असुन्वन्
अदुन्वन्
अयुनन्
മധ്യമം പുരുഷൻ  ഏകവചനം
अरवीः / अरौः
असुनोः
अदुनोः
अयुनाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अरुवीतम् / अरुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अरुवीत / अरुत
असुनुत
अदुनुत
अयुनीत
ഉത്തമം പുരുഷൻ  ഏകവചനം
अरवम्
असुनवम्
अदुनवम्
अयुनाम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अरुवीव / अरुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अरुवीम / अरुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम