रभ् + यङ् - रभँ - राभस्ये भ्वादिः ൻ്റെ വിവിധ ലകാരകളുടെ താരതമ്യം
പ്രഥമം ഏകവചനം
रारभ्यते
रारभ्यते
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूव / रारभांबभूव / रारभामास
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूवे / रारभांबभूवे / रारभामाहे
रारभिता
रारभिता
रारभिष्यते
रारभिष्यते
रारभ्यताम्
रारभ्यताम्
अरारभ्यत
अरारभ्यत
रारभ्येत
रारभ्येत
रारभिषीष्ट
रारभिषीष्ट
अरारभिष्ट
अरारभि
अरारभिष्यत
अरारभिष्यत
പ്രഥമം ദ്വിവചനം
रारभ्येते
रारभ्येते
रारभाञ्चक्राते / रारभांचक्राते / रारभाम्बभूवतुः / रारभांबभूवतुः / रारभामासतुः
रारभाञ्चक्राते / रारभांचक्राते / रारभाम्बभूवाते / रारभांबभूवाते / रारभामासाते
रारभितारौ
रारभितारौ
रारभिष्येते
रारभिष्येते
रारभ्येताम्
रारभ्येताम्
अरारभ्येताम्
अरारभ्येताम्
रारभ्येयाताम्
रारभ्येयाताम्
रारभिषीयास्ताम्
रारभिषीयास्ताम्
अरारभिषाताम्
अरारभिषाताम्
अरारभिष्येताम्
अरारभिष्येताम्
പ്രഥമം ബഹുവചനം
रारभ्यन्ते
रारभ्यन्ते
रारभाञ्चक्रिरे / रारभांचक्रिरे / रारभाम्बभूवुः / रारभांबभूवुः / रारभामासुः
रारभाञ्चक्रिरे / रारभांचक्रिरे / रारभाम्बभूविरे / रारभांबभूविरे / रारभामासिरे
रारभितारः
रारभितारः
रारभिष्यन्ते
रारभिष्यन्ते
रारभ्यन्ताम्
रारभ्यन्ताम्
अरारभ्यन्त
अरारभ्यन्त
रारभ्येरन्
रारभ्येरन्
रारभिषीरन्
रारभिषीरन्
अरारभिषत
अरारभिषत
अरारभिष्यन्त
अरारभिष्यन्त
മധ്യമം ഏകവചനം
रारभ्यसे
रारभ्यसे
रारभाञ्चकृषे / रारभांचकृषे / रारभाम्बभूविथ / रारभांबभूविथ / रारभामासिथ
रारभाञ्चकृषे / रारभांचकृषे / रारभाम्बभूविषे / रारभांबभूविषे / रारभामासिषे
रारभितासे
रारभितासे
रारभिष्यसे
रारभिष्यसे
रारभ्यस्व
रारभ्यस्व
अरारभ्यथाः
अरारभ्यथाः
रारभ्येथाः
रारभ्येथाः
रारभिषीष्ठाः
रारभिषीष्ठाः
अरारभिष्ठाः
अरारभिष्ठाः
अरारभिष्यथाः
अरारभिष्यथाः
മധ്യമം ദ്വിവചനം
रारभ्येथे
रारभ्येथे
रारभाञ्चक्राथे / रारभांचक्राथे / रारभाम्बभूवथुः / रारभांबभूवथुः / रारभामासथुः
रारभाञ्चक्राथे / रारभांचक्राथे / रारभाम्बभूवाथे / रारभांबभूवाथे / रारभामासाथे
रारभितासाथे
रारभितासाथे
रारभिष्येथे
रारभिष्येथे
रारभ्येथाम्
रारभ्येथाम्
अरारभ्येथाम्
अरारभ्येथाम्
रारभ्येयाथाम्
रारभ्येयाथाम्
रारभिषीयास्थाम्
रारभिषीयास्थाम्
अरारभिषाथाम्
अरारभिषाथाम्
अरारभिष्येथाम्
अरारभिष्येथाम्
മധ്യമം ബഹുവചനം
रारभ्यध्वे
रारभ्यध्वे
रारभाञ्चकृढ्वे / रारभांचकृढ्वे / रारभाम्बभूव / रारभांबभूव / रारभामास
रारभाञ्चकृढ्वे / रारभांचकृढ्वे / रारभाम्बभूविध्वे / रारभांबभूविध्वे / रारभाम्बभूविढ्वे / रारभांबभूविढ्वे / रारभामासिध्वे
रारभिताध्वे
रारभिताध्वे
रारभिष्यध्वे
रारभिष्यध्वे
रारभ्यध्वम्
रारभ्यध्वम्
अरारभ्यध्वम्
अरारभ्यध्वम्
रारभ्येध्वम्
रारभ्येध्वम्
रारभिषीध्वम्
रारभिषीध्वम्
अरारभिढ्वम्
अरारभिढ्वम्
अरारभिष्यध्वम्
अरारभिष्यध्वम्
ഉത്തമം ഏകവചനം
रारभ्ये
रारभ्ये
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूव / रारभांबभूव / रारभामास
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूवे / रारभांबभूवे / रारभामाहे
रारभिताहे
रारभिताहे
रारभिष्ये
रारभिष्ये
रारभ्यै
रारभ्यै
अरारभ्ये
अरारभ्ये
रारभ्येय
रारभ्येय
रारभिषीय
रारभिषीय
अरारभिषि
अरारभिषि
अरारभिष्ये
अरारभिष्ये
ഉത്തമം ദ്വിവചനം
रारभ्यावहे
रारभ्यावहे
रारभाञ्चकृवहे / रारभांचकृवहे / रारभाम्बभूविव / रारभांबभूविव / रारभामासिव
रारभाञ्चकृवहे / रारभांचकृवहे / रारभाम्बभूविवहे / रारभांबभूविवहे / रारभामासिवहे
रारभितास्वहे
रारभितास्वहे
रारभिष्यावहे
रारभिष्यावहे
रारभ्यावहै
रारभ्यावहै
अरारभ्यावहि
अरारभ्यावहि
रारभ्येवहि
रारभ्येवहि
रारभिषीवहि
रारभिषीवहि
अरारभिष्वहि
अरारभिष्वहि
अरारभिष्यावहि
अरारभिष्यावहि
ഉത്തമം ബഹുവചനം
रारभ्यामहे
रारभ्यामहे
रारभाञ्चकृमहे / रारभांचकृमहे / रारभाम्बभूविम / रारभांबभूविम / रारभामासिम
रारभाञ्चकृमहे / रारभांचकृमहे / रारभाम्बभूविमहे / रारभांबभूविमहे / रारभामासिमहे
रारभितास्महे
रारभितास्महे
रारभिष्यामहे
रारभिष्यामहे
रारभ्यामहै
रारभ्यामहै
अरारभ्यामहि
अरारभ्यामहि
रारभ्येमहि
रारभ्येमहि
रारभिषीमहि
रारभिषीमहि
अरारभिष्महि
अरारभिष्महि
अरारभिष्यामहि
अरारभिष्यामहि
പ്രഥമം പുരുഷൻ ഏകവചനം
रारभ्यते
रारभ्यते
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूव / रारभांबभूव / रारभामास
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूवे / रारभांबभूवे / रारभामाहे
रारभिता
रारभिता
रारभिष्यते
रारभिष्यते
रारभ्यताम्
रारभ्यताम्
अरारभ्यत
अरारभ्यत
रारभ्येत
रारभ्येत
रारभिषीष्ट
रारभिषीष्ट
अरारभिष्ट
अरारभि
अरारभिष्यत
अरारभिष्यत
പ്രഥമാ ദ്വിവചനം
रारभ्येते
रारभ्येते
रारभाञ्चक्राते / रारभांचक्राते / रारभाम्बभूवतुः / रारभांबभूवतुः / रारभामासतुः
रारभाञ्चक्राते / रारभांचक्राते / रारभाम्बभूवाते / रारभांबभूवाते / रारभामासाते
रारभितारौ
रारभितारौ
रारभिष्येते
रारभिष्येते
रारभ्येताम्
रारभ्येताम्
अरारभ्येताम्
अरारभ्येताम्
रारभ्येयाताम्
रारभ्येयाताम्
रारभिषीयास्ताम्
रारभिषीयास्ताम्
अरारभिषाताम्
अरारभिषाताम्
अरारभिष्येताम्
अरारभिष्येताम्
പ്രഥമാ ബഹുവചനം
रारभ्यन्ते
रारभ्यन्ते
रारभाञ्चक्रिरे / रारभांचक्रिरे / रारभाम्बभूवुः / रारभांबभूवुः / रारभामासुः
रारभाञ्चक्रिरे / रारभांचक्रिरे / रारभाम्बभूविरे / रारभांबभूविरे / रारभामासिरे
रारभितारः
रारभितारः
रारभिष्यन्ते
रारभिष्यन्ते
रारभ्यन्ताम्
रारभ्यन्ताम्
अरारभ्यन्त
अरारभ्यन्त
रारभ्येरन्
रारभ्येरन्
रारभिषीरन्
रारभिषीरन्
अरारभिषत
अरारभिषत
अरारभिष्यन्त
अरारभिष्यन्त
മധ്യമം പുരുഷൻ ഏകവചനം
रारभ्यसे
रारभ्यसे
रारभाञ्चकृषे / रारभांचकृषे / रारभाम्बभूविथ / रारभांबभूविथ / रारभामासिथ
रारभाञ्चकृषे / रारभांचकृषे / रारभाम्बभूविषे / रारभांबभूविषे / रारभामासिषे
रारभितासे
रारभितासे
रारभिष्यसे
रारभिष्यसे
रारभ्यस्व
रारभ्यस्व
अरारभ्यथाः
अरारभ्यथाः
रारभ्येथाः
रारभ्येथाः
रारभिषीष्ठाः
रारभिषीष्ठाः
अरारभिष्ठाः
अरारभिष्ठाः
अरारभिष्यथाः
अरारभिष्यथाः
മധ്യമം പുരുഷൻ ദ്വിവചനം
रारभ्येथे
रारभ्येथे
रारभाञ्चक्राथे / रारभांचक्राथे / रारभाम्बभूवथुः / रारभांबभूवथुः / रारभामासथुः
रारभाञ्चक्राथे / रारभांचक्राथे / रारभाम्बभूवाथे / रारभांबभूवाथे / रारभामासाथे
रारभितासाथे
रारभितासाथे
रारभिष्येथे
रारभिष्येथे
रारभ्येथाम्
रारभ्येथाम्
अरारभ्येथाम्
अरारभ्येथाम्
रारभ्येयाथाम्
रारभ्येयाथाम्
रारभिषीयास्थाम्
रारभिषीयास्थाम्
अरारभिषाथाम्
अरारभिषाथाम्
अरारभिष्येथाम्
अरारभिष्येथाम्
മധ്യമം പുരുഷൻ ബഹുവചനം
रारभ्यध्वे
रारभ्यध्वे
रारभाञ्चकृढ्वे / रारभांचकृढ्वे / रारभाम्बभूव / रारभांबभूव / रारभामास
रारभाञ्चकृढ्वे / रारभांचकृढ्वे / रारभाम्बभूविध्वे / रारभांबभूविध्वे / रारभाम्बभूविढ्वे / रारभांबभूविढ्वे / रारभामासिध्वे
रारभिताध्वे
रारभिताध्वे
रारभिष्यध्वे
रारभिष्यध्वे
रारभ्यध्वम्
रारभ्यध्वम्
अरारभ्यध्वम्
अरारभ्यध्वम्
रारभ्येध्वम्
रारभ्येध्वम्
रारभिषीध्वम्
रारभिषीध्वम्
अरारभिढ्वम्
अरारभिढ्वम्
अरारभिष्यध्वम्
अरारभिष्यध्वम्
ഉത്തമം പുരുഷൻ ഏകവചനം
रारभ्ये
रारभ्ये
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूव / रारभांबभूव / रारभामास
रारभाञ्चक्रे / रारभांचक्रे / रारभाम्बभूवे / रारभांबभूवे / रारभामाहे
रारभिताहे
रारभिताहे
रारभिष्ये
रारभिष्ये
रारभ्यै
रारभ्यै
अरारभ्ये
अरारभ्ये
रारभ्येय
रारभ्येय
रारभिषीय
रारभिषीय
अरारभिषि
अरारभिषि
अरारभिष्ये
अरारभिष्ये
ഉത്തമം പുരുഷൻ ദ്വിവചനം
रारभ्यावहे
रारभ्यावहे
रारभाञ्चकृवहे / रारभांचकृवहे / रारभाम्बभूविव / रारभांबभूविव / रारभामासिव
रारभाञ्चकृवहे / रारभांचकृवहे / रारभाम्बभूविवहे / रारभांबभूविवहे / रारभामासिवहे
रारभितास्वहे
रारभितास्वहे
रारभिष्यावहे
रारभिष्यावहे
रारभ्यावहै
रारभ्यावहै
अरारभ्यावहि
अरारभ्यावहि
रारभ्येवहि
रारभ्येवहि
रारभिषीवहि
रारभिषीवहि
अरारभिष्वहि
अरारभिष्वहि
अरारभिष्यावहि
अरारभिष्यावहि
ഉത്തമം പുരുഷൻ ബഹുവചനം
रारभ्यामहे
रारभ्यामहे
रारभाञ्चकृमहे / रारभांचकृमहे / रारभाम्बभूविम / रारभांबभूविम / रारभामासिम
रारभाञ्चकृमहे / रारभांचकृमहे / रारभाम्बभूविमहे / रारभांबभूविमहे / रारभामासिमहे
रारभितास्महे
रारभितास्महे
रारभिष्यामहे
रारभिष्यामहे
रारभ्यामहै
रारभ्यामहै
अरारभ्यामहि
अरारभ्यामहि
रारभ्येमहि
रारभ्येमहि
रारभिषीमहि
रारभिषीमहि
अरारभिष्महि
अरारभिष्महि
अरारभिष्यामहि
अरारभिष्यामहि