मुष् - मुषँ स्तेये क्र्यादिः - കർതരി പ്രയോഗം ലങ് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अमुष्णन्
अविष्णन्
अदिधिषुः
अपिंषन्
മധ്യമം പുരുഷൻ  ഏകവചനം
अमुष्णाः
अविष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
अपिंष्टम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अमुष्णीत
अविष्णीत
अदिधिष्ट
अपिंष्ट
ഉത്തമം പുരുഷൻ  ഏകവചനം
अमुष्णाम्
अविष्णाम्
अदिधिषम्
अपिनषम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अमुष्णीव
अविष्णीव
अदिधिष्व
अपिंष्व
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अमुष्णीम
अविष्णीम
अदिधिष्म
अपिंष्म
പ്രഥമം പുരുഷൻ  ഏകവചനം
अमुष्णात् / अमुष्णाद्
अविष्णात् / अविष्णाद्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अमुष्णीताम्
अविष्णीताम्
अदिधिष्टाम्
अपिंष्टाम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अमुष्णन्
अदिधिषुः
മധ്യമം പുരുഷൻ  ഏകവചനം
अमुष्णाः
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अमुष्णीतम्
अविष्णीतम्
अदिधिष्टम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अमुष्णीत
अदिधिष्ट
ഉത്തമം പുരുഷൻ  ഏകവചനം
अमुष्णाम्
अविष्णाम्
अदिधिषम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अमुष्णीव
अदिधिष्व
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अमुष्णीम
अदिधिष्म