मुद् - मुदँ संसर्गे चुरादिः - കർതരി പ്രയോഗം ലോട് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
मोदयताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
मोदयन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
മധ്യമം പുരുഷൻ  ഏകവചനം
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
മധ്യമം പുരുഷൻ  ദ്വിവചനം
मोदयतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
मोदयत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
ഉത്തമം പുരുഷൻ  ഏകവചനം
मोदयानि
क्ष्वेदानि
तुदानि
भिनदानि
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
मोदयाव
क्ष्वेदाव
तुदाव
भिनदाव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
मोदयाम
क्ष्वेदाम
तुदाम
भिनदाम
പ്രഥമം പുരുഷൻ  ഏകവചനം
मोदयतात् / मोदयताद् / मोदयतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
मोदयताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
मोदयन्तु
तुदन्तु
भिन्दन्तु
മധ്യമം പുരുഷൻ  ഏകവചനം
मोदयतात् / मोदयताद् / मोदय
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
മധ്യമം പുരുഷൻ  ദ്വിവചനം
भिन्तम् / भिन्त्तम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
भिन्त / भिन्त्त
ഉത്തമം പുരുഷൻ  ഏകവചനം
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
ഉത്തമം പുരുഷൻ  ബഹുവചനം