बुध् - बुधँ अवगमने दिवादिः - കർതരി പ്രയോഗം ആശീർലിങ് ലകാര ആത്മനേ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
भुत्सीष्ट
युत्सीष्ट
बाधिषीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
भुत्सीरन्
युत्सीरन्
बाधिषीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
മധ്യമം പുരുഷൻ  ഏകവചനം
भुत्सीष्ठाः
युत्सीष्ठाः
बाधिषीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
भुत्सीध्वम्
युत्सीध्वम्
बाधिषीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ഉത്തമം പുരുഷൻ  ഏകവചനം
भुत्सीय
युत्सीय
बाधिषीय
एधिषीय
चोरयिषीय
मोदिषीय
गुरिषीय
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
भुत्सीवहि
युत्सीवहि
बाधिषीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ഉത്തമം പുരുഷൻ  ബഹുവചനം
भुत्सीमहि
युत्सीमहि
बाधिषीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि
പ്രഥമം പുരുഷൻ  ഏകവചനം
भुत्सीष्ट
एधिषीष्ट
चोरयिषीष्ट
मोदिषीष्ट
गुरिषीष्ट
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
भुत्सीयास्ताम्
युत्सीयास्ताम्
बाधिषीयास्ताम्
एधिषीयास्ताम्
चोरयिषीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
भुत्सीरन्
एधिषीरन्
चोरयिषीरन्
मोदिषीरन्
गुरिषीरन्
മധ്യമം പുരുഷൻ  ഏകവചനം
भुत्सीष्ठाः
युत्सीष्ठाः
एधिषीष्ठाः
चोरयिषीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
भुत्सीयास्थाम्
युत्सीयास्थाम्
बाधिषीयास्थाम्
एधिषीयास्थाम्
चोरयिषीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
भुत्सीध्वम्
युत्सीध्वम्
एधिषीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
ഉത്തമം പുരുഷൻ  ഏകവചനം
भुत्सीय
चोरयिषीय
मोदिषीय
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
भुत्सीवहि
एधिषीवहि
चोरयिषीवहि
मोदिषीवहि
गुरिषीवहि
ഉത്തമം പുരുഷൻ  ബഹുവചനം
भुत्सीमहि
एधिषीमहि
चोरयिषीमहि
मोदिषीमहि
गुरिषीमहि