निस् + नद् - णदँ - अव्यक्ते शब्दे भ्वादिः ൻ്റെ വിവിധ ലകാരകളുടെ താരതമ്യം
പ്രഥമം ഏകവചനം
निर्णदति
निर्णद्यते
निर्णनाद
निर्णेदे
निर्णदिता
निर्णदिता
निर्णदिष्यति
निर्णदिष्यते
निर्णदतात् / निर्णदताद् / निर्णदतु
निर्णद्यताम्
निरणदत् / निरणदद्
निरणद्यत
निर्णदेत् / निर्णदेद्
निर्णद्येत
निर्णद्यात् / निर्णद्याद्
निर्णदिषीष्ट
निरणादीत् / निरणादीद् / निरणदीत् / निरणदीद्
निरणादि
निरणदिष्यत् / निरणदिष्यद्
निरणदिष्यत
പ്രഥമം ദ്വിവചനം
निर्णदतः
निर्णद्येते
निर्णेदतुः
निर्णेदाते
निर्णदितारौ
निर्णदितारौ
निर्णदिष्यतः
निर्णदिष्येते
निर्णदताम्
निर्णद्येताम्
निरणदताम्
निरणद्येताम्
निर्णदेताम्
निर्णद्येयाताम्
निर्णद्यास्ताम्
निर्णदिषीयास्ताम्
निरणादिष्टाम् / निरणदिष्टाम्
निरणदिषाताम्
निरणदिष्यताम्
निरणदिष्येताम्
പ്രഥമം ബഹുവചനം
निर्णदन्ति
निर्णद्यन्ते
निर्णेदुः
निर्णेदिरे
निर्णदितारः
निर्णदितारः
निर्णदिष्यन्ति
निर्णदिष्यन्ते
निर्णदन्तु
निर्णद्यन्ताम्
निरणदन्
निरणद्यन्त
निर्णदेयुः
निर्णद्येरन्
निर्णद्यासुः
निर्णदिषीरन्
निरणादिषुः / निरणदिषुः
निरणदिषत
निरणदिष्यन्
निरणदिष्यन्त
മധ്യമം ഏകവചനം
निर्णदसि
निर्णद्यसे
निर्णेदिथ
निर्णेदिषे
निर्णदितासि
निर्णदितासे
निर्णदिष्यसि
निर्णदिष्यसे
निर्णदतात् / निर्णदताद् / निर्णद
निर्णद्यस्व
निरणदः
निरणद्यथाः
निर्णदेः
निर्णद्येथाः
निर्णद्याः
निर्णदिषीष्ठाः
निरणादीः / निरणदीः
निरणदिष्ठाः
निरणदिष्यः
निरणदिष्यथाः
മധ്യമം ദ്വിവചനം
निर्णदथः
निर्णद्येथे
निर्णेदथुः
निर्णेदाथे
निर्णदितास्थः
निर्णदितासाथे
निर्णदिष्यथः
निर्णदिष्येथे
निर्णदतम्
निर्णद्येथाम्
निरणदतम्
निरणद्येथाम्
निर्णदेतम्
निर्णद्येयाथाम्
निर्णद्यास्तम्
निर्णदिषीयास्थाम्
निरणादिष्टम् / निरणदिष्टम्
निरणदिषाथाम्
निरणदिष्यतम्
निरणदिष्येथाम्
മധ്യമം ബഹുവചനം
निर्णदथ
निर्णद्यध्वे
निर्णेद
निर्णेदिध्वे
निर्णदितास्थ
निर्णदिताध्वे
निर्णदिष्यथ
निर्णदिष्यध्वे
निर्णदत
निर्णद्यध्वम्
निरणदत
निरणद्यध्वम्
निर्णदेत
निर्णद्येध्वम्
निर्णद्यास्त
निर्णदिषीध्वम्
निरणादिष्ट / निरणदिष्ट
निरणदिढ्वम्
निरणदिष्यत
निरणदिष्यध्वम्
ഉത്തമം ഏകവചനം
निर्णदामि
निर्णद्ये
निर्णनद / निर्णनाद
निर्णेदे
निर्णदितास्मि
निर्णदिताहे
निर्णदिष्यामि
निर्णदिष्ये
निर्णदानि
निर्णद्यै
निरणदम्
निरणद्ये
निर्णदेयम्
निर्णद्येय
निर्णद्यासम्
निर्णदिषीय
निरणादिषम् / निरणदिषम्
निरणदिषि
निरणदिष्यम्
निरणदिष्ये
ഉത്തമം ദ്വിവചനം
निर्णदावः
निर्णद्यावहे
निर्णेदिव
निर्णेदिवहे
निर्णदितास्वः
निर्णदितास्वहे
निर्णदिष्यावः
निर्णदिष्यावहे
निर्णदाव
निर्णद्यावहै
निरणदाव
निरणद्यावहि
निर्णदेव
निर्णद्येवहि
निर्णद्यास्व
निर्णदिषीवहि
निरणादिष्व / निरणदिष्व
निरणदिष्वहि
निरणदिष्याव
निरणदिष्यावहि
ഉത്തമം ബഹുവചനം
निर्णदामः
निर्णद्यामहे
निर्णेदिम
निर्णेदिमहे
निर्णदितास्मः
निर्णदितास्महे
निर्णदिष्यामः
निर्णदिष्यामहे
निर्णदाम
निर्णद्यामहै
निरणदाम
निरणद्यामहि
निर्णदेम
निर्णद्येमहि
निर्णद्यास्म
निर्णदिषीमहि
निरणादिष्म / निरणदिष्म
निरणदिष्महि
निरणदिष्याम
निरणदिष्यामहि
പ്രഥമം പുരുഷൻ ഏകവചനം
निर्णदति
निर्णद्यते
निर्णनाद
निर्णेदे
निर्णदिता
निर्णदिता
निर्णदिष्यति
निर्णदिष्यते
निर्णदतात् / निर्णदताद् / निर्णदतु
निर्णद्यताम्
निरणदत् / निरणदद्
निरणद्यत
निर्णदेत् / निर्णदेद्
निर्णद्येत
निर्णद्यात् / निर्णद्याद्
निर्णदिषीष्ट
निरणादीत् / निरणादीद् / निरणदीत् / निरणदीद्
निरणादि
निरणदिष्यत् / निरणदिष्यद्
निरणदिष्यत
പ്രഥമാ ദ്വിവചനം
निर्णदतः
निर्णद्येते
निर्णेदतुः
निर्णेदाते
निर्णदितारौ
निर्णदितारौ
निर्णदिष्यतः
निर्णदिष्येते
निर्णदताम्
निर्णद्येताम्
निरणदताम्
निरणद्येताम्
निर्णदेताम्
निर्णद्येयाताम्
निर्णद्यास्ताम्
निर्णदिषीयास्ताम्
निरणादिष्टाम् / निरणदिष्टाम्
निरणदिषाताम्
निरणदिष्यताम्
निरणदिष्येताम्
പ്രഥമാ ബഹുവചനം
निर्णदन्ति
निर्णद्यन्ते
निर्णेदुः
निर्णेदिरे
निर्णदितारः
निर्णदितारः
निर्णदिष्यन्ति
निर्णदिष्यन्ते
निर्णदन्तु
निर्णद्यन्ताम्
निरणदन्
निरणद्यन्त
निर्णदेयुः
निर्णद्येरन्
निर्णद्यासुः
निर्णदिषीरन्
निरणादिषुः / निरणदिषुः
निरणदिषत
निरणदिष्यन्
निरणदिष्यन्त
മധ്യമം പുരുഷൻ ഏകവചനം
निर्णदसि
निर्णद्यसे
निर्णेदिथ
निर्णेदिषे
निर्णदितासि
निर्णदितासे
निर्णदिष्यसि
निर्णदिष्यसे
निर्णदतात् / निर्णदताद् / निर्णद
निर्णद्यस्व
निरणदः
निरणद्यथाः
निर्णदेः
निर्णद्येथाः
निर्णद्याः
निर्णदिषीष्ठाः
निरणादीः / निरणदीः
निरणदिष्ठाः
निरणदिष्यः
निरणदिष्यथाः
മധ്യമം പുരുഷൻ ദ്വിവചനം
निर्णदथः
निर्णद्येथे
निर्णेदथुः
निर्णेदाथे
निर्णदितास्थः
निर्णदितासाथे
निर्णदिष्यथः
निर्णदिष्येथे
निर्णदतम्
निर्णद्येथाम्
निरणदतम्
निरणद्येथाम्
निर्णदेतम्
निर्णद्येयाथाम्
निर्णद्यास्तम्
निर्णदिषीयास्थाम्
निरणादिष्टम् / निरणदिष्टम्
निरणदिषाथाम्
निरणदिष्यतम्
निरणदिष्येथाम्
മധ്യമം പുരുഷൻ ബഹുവചനം
निर्णदथ
निर्णद्यध्वे
निर्णेद
निर्णेदिध्वे
निर्णदितास्थ
निर्णदिताध्वे
निर्णदिष्यथ
निर्णदिष्यध्वे
निर्णदत
निर्णद्यध्वम्
निरणदत
निरणद्यध्वम्
निर्णदेत
निर्णद्येध्वम्
निर्णद्यास्त
निर्णदिषीध्वम्
निरणादिष्ट / निरणदिष्ट
निरणदिढ्वम्
निरणदिष्यत
निरणदिष्यध्वम्
ഉത്തമം പുരുഷൻ ഏകവചനം
निर्णदामि
निर्णद्ये
निर्णनद / निर्णनाद
निर्णेदे
निर्णदितास्मि
निर्णदिताहे
निर्णदिष्यामि
निर्णदिष्ये
निर्णदानि
निर्णद्यै
निरणदम्
निरणद्ये
निर्णदेयम्
निर्णद्येय
निर्णद्यासम्
निर्णदिषीय
निरणादिषम् / निरणदिषम्
निरणदिषि
निरणदिष्यम्
निरणदिष्ये
ഉത്തമം പുരുഷൻ ദ്വിവചനം
निर्णदावः
निर्णद्यावहे
निर्णेदिव
निर्णेदिवहे
निर्णदितास्वः
निर्णदितास्वहे
निर्णदिष्यावः
निर्णदिष्यावहे
निर्णदाव
निर्णद्यावहै
निरणदाव
निरणद्यावहि
निर्णदेव
निर्णद्येवहि
निर्णद्यास्व
निर्णदिषीवहि
निरणादिष्व / निरणदिष्व
निरणदिष्वहि
निरणदिष्याव
निरणदिष्यावहि
ഉത്തമം പുരുഷൻ ബഹുവചനം
निर्णदामः
निर्णद्यामहे
निर्णेदिम
निर्णेदिमहे
निर्णदितास्मः
निर्णदितास्महे
निर्णदिष्यामः
निर्णदिष्यामहे
निर्णदाम
निर्णद्यामहै
निरणदाम
निरणद्यामहि
निर्णदेम
निर्णद्येमहि
निर्णद्यास्म
निर्णदिषीमहि
निरणादिष्म / निरणदिष्म
निरणदिष्महि
निरणदिष्याम
निरणदिष्यामहि