ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः - കർതരി പ്രയോഗം ലോട് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
മധ്യമം പുരുഷൻ  ഏകവചനം
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
മധ്യമം പുരുഷൻ  ദ്വിവചനം
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
ഉത്തമം പുരുഷൻ  ഏകവചനം
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
പ്രഥമം പുരുഷൻ  ഏകവചനം
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
ज्ञपयन्तु / ज्ञापयन्तु
മധ്യമം പുരുഷൻ  ഏകവചനം
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
മധ്യമം പുരുഷൻ  ദ്വിവചനം
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
ज्ञपयत / ज्ञापयत
ഉത്തമം പുരുഷൻ  ഏകവചനം
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
ज्ञपयाव / ज्ञापयाव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
ज्ञपयाम / ज्ञापयाम