तुद् - तुदँ व्यथने तुदादिः - കർതരി പ്രയോഗം ലങ് ലകാര ആത്മനേ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
अतुदत
अभिन्त / अभिन्त्त
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अतुदेताम्
अभिन्दाताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अतुदन्त
अभिन्दत
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
മധ്യമം പുരുഷൻ  ഏകവചനം
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अतुदेथाम्
अभिन्दाथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
ഉത്തമം പുരുഷൻ  ഏകവചനം
अतुदे
अभिन्दि
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अतुदावहि
अभिन्द्वहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अतुदामहि
अभिन्द्महि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
പ്രഥമം പുരുഷൻ  ഏകവചനം
अभिन्त / अभिन्त्त
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
अतुदेताम्
अभिन्दाताम्
अमोदेताम्
अमेदेताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
अतुदन्त
अमोदन्त
മധ്യമം പുരുഷൻ  ഏകവചനം
अतुदथाः
अभिन्थाः / अभिन्त्थाः
अमोदथाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
अतुदेथाम्
अभिन्दाथाम्
अमोदेथाम्
अमेदेथाम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
अमोदध्वम्
अमेदध्वम्
ഉത്തമം പുരുഷൻ  ഏകവചനം
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
अतुदावहि
अभिन्द्वहि
अमोदावहि
अमेदावहि
ഉത്തമം പുരുഷൻ  ബഹുവചനം
अतुदामहि
अभिन्द्महि
अमोदामहि
अमेदामहि