चि - चि भाषार्थः च चुरादिः - കർതരി പ്രയോഗം വിധിലിങ് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
क्षिणुयाताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
क्षिणुयुः
മധ്യമം പുരുഷൻ  ഏകവചനം
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
क्षिणुयाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
क्षिणुयातम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
चापयेत / चाययेत / चयेत
जयेत
चिकियात
क्षिणुयात
ഉത്തമം പുരുഷൻ  ഏകവചനം
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
क्षिणुयाम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
क्षिणुयाव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
चापयेम / चाययेम / चयेम
जयेम
चिकियाम
क्षिणुयाम
പ്രഥമം പുരുഷൻ  ഏകവചനം
चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद्
जयेत् / जयेद्
चिकियात् / चिकियाद्
क्षिणुयात् / क्षिणुयाद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
चापयेताम् / चाययेताम् / चयेताम्
जयेताम्
चिकियाताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
चापयेयुः / चाययेयुः / चयेयुः
जयेयुः
चिकियुः
മധ്യമം പുരുഷൻ  ഏകവചനം
चापयेः / चाययेः / चयेः
जयेः
चिकियाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
चापयेतम् / चाययेतम् / चयेतम्
जयेतम्
चिकियातम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
चापयेत / चाययेत / चयेत
जयेत
चिकियात
ഉത്തമം പുരുഷൻ  ഏകവചനം
चापयेयम् / चाययेयम् / चयेयम्
जयेयम्
चिकियाम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
चापयेव / चाययेव / चयेव
जयेव
चिकियाव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
चापयेम / चाययेम / चयेम
जयेम
चिकियाम