घ्रा - घ्रा गन्धोपादाने घ्राणे भ्वादिः - കർതരി പ്രയോഗം വിധിലിങ് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
जिघ्रेत् / जिघ्रेद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
जिघ्रेताम्
वायाताम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
जिघ्रेयुः
वायुः
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
മധ്യമം പുരുഷൻ  ഏകവചനം
जिघ्रेः
वायाः
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
जिघ्रेतम्
वायातम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
जिघ्रेत
वायात
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ഉത്തമം പുരുഷൻ  ഏകവചനം
जिघ्रेयम्
वायाम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
जिघ्रेव
वायाव
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
जिघ्रेम
वायाम
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम
പ്രഥമം പുരുഷൻ  ഏകവചനം
जिघ्रेत् / जिघ्रेद्
वायात् / वायाद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
പ്രഥമം പുരുഷൻ  ബഹുവചനം
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
മധ്യമം പുരുഷൻ  ഏകവചനം
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
ഉത്തമം പുരുഷൻ  ഏകവചനം
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
ഉത്തമം പുരുഷൻ  ബഹുവചനം
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम