गॄ - गॄ शब्दे क्र्यादिः - കർതരി പ്രയോഗം ലുട് ലകാര പരസ്മൈ പദ താരതമ്യം


 
പ്രഥമം പുരുഷൻ  ഏകവചനം
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
പ്രഥമം പുരുഷൻ  ബഹുവചനം
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
മധ്യമം പുരുഷൻ  ഏകവചനം
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
മധ്യമം പുരുഷൻ  ദ്വിവചനം
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
മധ്യമം പുരുഷൻ  ബഹുവചനം
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ഉത്തമം പുരുഷൻ  ഏകവചനം
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ഉത്തമം പുരുഷൻ  ബഹുവചനം
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः
പ്രഥമം പുരുഷൻ  ഏകവചനം
गलीता / गरीता / गलिता / गरिता
तरीता / तरिता
പ്രഥമം പുരുഷൻ  ദ്വിവചനം
गलीतारौ / गरीतारौ / गलितारौ / गरितारौ
तरीतारौ / तरितारौ
പ്രഥമം പുരുഷൻ  ബഹുവചനം
गलीतारः / गरीतारः / गलितारः / गरितारः
तरीतारः / तरितारः
മധ്യമം പുരുഷൻ  ഏകവചനം
गलीतासि / गरीतासि / गलितासि / गरितासि
तरीतासि / तरितासि
മധ്യമം പുരുഷൻ  ദ്വിവചനം
गलीतास्थः / गरीतास्थः / गलितास्थः / गरितास्थः
तरीतास्थः / तरितास्थः
മധ്യമം പുരുഷൻ  ബഹുവചനം
गलीतास्थ / गरीतास्थ / गलितास्थ / गरितास्थ
तरीतास्थ / तरितास्थ
ഉത്തമം പുരുഷൻ  ഏകവചനം
गलीतास्मि / गरीतास्मि / गलितास्मि / गरितास्मि
तरीतास्मि / तरितास्मि
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
गलीतास्वः / गरीतास्वः / गलितास्वः / गरितास्वः
तरीतास्वः / तरितास्वः
ഉത്തമം പുരുഷൻ  ബഹുവചനം
गलीतास्मः / गरीतास्मः / गलितास्मः / गरितास्मः
तरीतास्मः / तरितास्मः