नि + दृश् - दृशिँर् - प्रेक्षणे भ्वादिः ൻ്റെ വിവിധ ലകാരകളുടെ താരതമ്യം


 
പ്രഥമം  ഏകവചനം
निपश्यति
निदृश्यते
निददर्श
निददृशे
निद्रष्टा
निदर्शिता / निद्रष्टा
निद्रक्ष्यति
निदर्शिष्यते / निद्रक्ष्यते
निपश्यतात् / निपश्यताद् / निपश्यतु
निदृश्यताम्
न्यपश्यत् / न्यपश्यद्
न्यदृश्यत
निपश्येत् / निपश्येद्
निदृश्येत
निदृश्यात् / निदृश्याद्
निदर्शिषीष्ट / निदृक्षीष्ट
न्यदर्शत् / न्यदर्शद् / न्यद्राक्षीत् / न्यद्राक्षीद्
न्यदर्शि
न्यद्रक्ष्यत् / न्यद्रक्ष्यद्
न्यदर्शिष्यत / न्यद्रक्ष्यत
പ്രഥമം  ദ്വിവചനം
निपश्यतः
निदृश्येते
निददृशतुः
निददृशाते
निद्रष्टारौ
निदर्शितारौ / निद्रष्टारौ
निद्रक्ष्यतः
निदर्शिष्येते / निद्रक्ष्येते
निपश्यताम्
निदृश्येताम्
न्यपश्यताम्
न्यदृश्येताम्
निपश्येताम्
निदृश्येयाताम्
निदृश्यास्ताम्
निदर्शिषीयास्ताम् / निदृक्षीयास्ताम्
न्यदर्शताम् / न्यद्राष्टाम्
न्यदर्शिषाताम् / न्यदृक्षाताम्
न्यद्रक्ष्यताम्
न्यदर्शिष्येताम् / न्यद्रक्ष्येताम्
പ്രഥമം  ബഹുവചനം
निपश्यन्ति
निदृश्यन्ते
निददृशुः
निददृशिरे
निद्रष्टारः
निदर्शितारः / निद्रष्टारः
निद्रक्ष्यन्ति
निदर्शिष्यन्ते / निद्रक्ष्यन्ते
निपश्यन्तु
निदृश्यन्ताम्
न्यपश्यन्
न्यदृश्यन्त
निपश्येयुः
निदृश्येरन्
निदृश्यासुः
निदर्शिषीरन् / निदृक्षीरन्
न्यदर्शन् / न्यद्राक्षुः
न्यदर्शिषत / न्यदृक्षत
न्यद्रक्ष्यन्
न्यदर्शिष्यन्त / न्यद्रक्ष्यन्त
മധ്യമം  ഏകവചനം
निपश्यसि
निदृश्यसे
निददर्शिथ / निदद्रष्ठ
निददृशिषे
निद्रष्टासि
निदर्शितासे / निद्रष्टासे
निद्रक्ष्यसि
निदर्शिष्यसे / निद्रक्ष्यसे
निपश्यतात् / निपश्यताद् / निपश्य
निदृश्यस्व
न्यपश्यः
न्यदृश्यथाः
निपश्येः
निदृश्येथाः
निदृश्याः
निदर्शिषीष्ठाः / निदृक्षीष्ठाः
न्यदर्शः / न्यद्राक्षीः
न्यदर्शिष्ठाः / न्यदृष्ठाः
न्यद्रक्ष्यः
न्यदर्शिष्यथाः / न्यद्रक्ष्यथाः
മധ്യമം  ദ്വിവചനം
निपश्यथः
निदृश्येथे
निददृशथुः
निददृशाथे
निद्रष्टास्थः
निदर्शितासाथे / निद्रष्टासाथे
निद्रक्ष्यथः
निदर्शिष्येथे / निद्रक्ष्येथे
निपश्यतम्
निदृश्येथाम्
न्यपश्यतम्
न्यदृश्येथाम्
निपश्येतम्
निदृश्येयाथाम्
निदृश्यास्तम्
निदर्शिषीयास्थाम् / निदृक्षीयास्थाम्
न्यदर्शतम् / न्यद्राष्टम्
न्यदर्शिषाथाम् / न्यदृक्षाथाम्
न्यद्रक्ष्यतम्
न्यदर्शिष्येथाम् / न्यद्रक्ष्येथाम्
മധ്യമം  ബഹുവചനം
निपश्यथ
निदृश्यध्वे
निददृश
निददृशिध्वे
निद्रष्टास्थ
निदर्शिताध्वे / निद्रष्टाध्वे
निद्रक्ष्यथ
निदर्शिष्यध्वे / निद्रक्ष्यध्वे
निपश्यत
निदृश्यध्वम्
न्यपश्यत
न्यदृश्यध्वम्
निपश्येत
निदृश्येध्वम्
निदृश्यास्त
निदर्शिषीध्वम् / निदृक्षीध्वम्
न्यदर्शत / न्यद्राष्ट
न्यदर्शिढ्वम् / न्यदृड्ढ्वम्
न्यद्रक्ष्यत
न्यदर्शिष्यध्वम् / न्यद्रक्ष्यध्वम्
ഉത്തമം  ഏകവചനം
निपश्यामि
निदृश्ये
निददर्श
निददृशे
निद्रष्टास्मि
निदर्शिताहे / निद्रष्टाहे
निद्रक्ष्यामि
निदर्शिष्ये / निद्रक्ष्ये
निपश्यानि
निदृश्यै
न्यपश्यम्
न्यदृश्ये
निपश्येयम्
निदृश्येय
निदृश्यासम्
निदर्शिषीय / निदृक्षीय
न्यदर्शम् / न्यद्राक्षम्
न्यदर्शिषि / न्यदृक्षि
न्यद्रक्ष्यम्
न्यदर्शिष्ये / न्यद्रक्ष्ये
ഉത്തമം  ദ്വിവചനം
निपश्यावः
निदृश्यावहे
निददृशिव
निददृशिवहे
निद्रष्टास्वः
निदर्शितास्वहे / निद्रष्टास्वहे
निद्रक्ष्यावः
निदर्शिष्यावहे / निद्रक्ष्यावहे
निपश्याव
निदृश्यावहै
न्यपश्याव
न्यदृश्यावहि
निपश्येव
निदृश्येवहि
निदृश्यास्व
निदर्शिषीवहि / निदृक्षीवहि
न्यदर्शाव / न्यद्राक्ष्व
न्यदर्शिष्वहि / न्यदृक्ष्वहि
न्यद्रक्ष्याव
न्यदर्शिष्यावहि / न्यद्रक्ष्यावहि
ഉത്തമം  ബഹുവചനം
निपश्यामः
निदृश्यामहे
निददृशिम
निददृशिमहे
निद्रष्टास्मः
निदर्शितास्महे / निद्रष्टास्महे
निद्रक्ष्यामः
निदर्शिष्यामहे / निद्रक्ष्यामहे
निपश्याम
निदृश्यामहै
न्यपश्याम
न्यदृश्यामहि
निपश्येम
निदृश्येमहि
निदृश्यास्म
निदर्शिषीमहि / निदृक्षीमहि
न्यदर्शाम / न्यद्राक्ष्म
न्यदर्शिष्महि / न्यदृक्ष्महि
न्यद्रक्ष्याम
न्यदर्शिष्यामहि / न्यद्रक्ष्यामहि
പ്രഥമം പുരുഷൻ  ഏകവചനം
निदर्शिता / निद्रष्टा
निद्रक्ष्यति
निदर्शिष्यते / निद्रक्ष्यते
निपश्यतात् / निपश्यताद् / निपश्यतु
निदृश्यताम्
न्यपश्यत् / न्यपश्यद्
निपश्येत् / निपश्येद्
निदृश्यात् / निदृश्याद्
निदर्शिषीष्ट / निदृक्षीष्ट
न्यदर्शत् / न्यदर्शद् / न्यद्राक्षीत् / न्यद्राक्षीद्
न्यद्रक्ष्यत् / न्यद्रक्ष्यद्
न्यदर्शिष्यत / न्यद्रक्ष्यत
പ്രഥമാ  ദ്വിവചനം
निदृश्येते
निद्रष्टारौ
निदर्शितारौ / निद्रष्टारौ
निद्रक्ष्यतः
निदर्शिष्येते / निद्रक्ष्येते
निदृश्येताम्
न्यपश्यताम्
न्यदृश्येताम्
निदृश्येयाताम्
निदृश्यास्ताम्
निदर्शिषीयास्ताम् / निदृक्षीयास्ताम्
न्यदर्शताम् / न्यद्राष्टाम्
न्यदर्शिषाताम् / न्यदृक्षाताम्
न्यद्रक्ष्यताम्
न्यदर्शिष्येताम् / न्यद्रक्ष्येताम्
പ്രഥമാ  ബഹുവചനം
निपश्यन्ति
निदृश्यन्ते
निद्रष्टारः
निदर्शितारः / निद्रष्टारः
निद्रक्ष्यन्ति
निदर्शिष्यन्ते / निद्रक्ष्यन्ते
निदृश्यन्ताम्
न्यदृश्यन्त
निदर्शिषीरन् / निदृक्षीरन्
न्यदर्शन् / न्यद्राक्षुः
न्यदर्शिषत / न्यदृक्षत
न्यद्रक्ष्यन्
न्यदर्शिष्यन्त / न्यद्रक्ष्यन्त
മധ്യമം പുരുഷൻ  ഏകവചനം
निददर्शिथ / निदद्रष्ठ
निद्रष्टासि
निदर्शितासे / निद्रष्टासे
निद्रक्ष्यसि
निदर्शिष्यसे / निद्रक्ष्यसे
निपश्यतात् / निपश्यताद् / निपश्य
न्यदृश्यथाः
निदर्शिषीष्ठाः / निदृक्षीष्ठाः
न्यदर्शः / न्यद्राक्षीः
न्यदर्शिष्ठाः / न्यदृष्ठाः
न्यद्रक्ष्यः
न्यदर्शिष्यथाः / न्यद्रक्ष्यथाः
മധ്യമം പുരുഷൻ  ദ്വിവചനം
निदृश्येथे
निद्रष्टास्थः
निदर्शितासाथे / निद्रष्टासाथे
निद्रक्ष्यथः
निदर्शिष्येथे / निद्रक्ष्येथे
निदृश्येथाम्
न्यपश्यतम्
न्यदृश्येथाम्
निदृश्येयाथाम्
निदर्शिषीयास्थाम् / निदृक्षीयास्थाम्
न्यदर्शतम् / न्यद्राष्टम्
न्यदर्शिषाथाम् / न्यदृक्षाथाम्
न्यद्रक्ष्यतम्
न्यदर्शिष्येथाम् / न्यद्रक्ष्येथाम्
മധ്യമം പുരുഷൻ  ബഹുവചനം
निदृश्यध्वे
निददृशिध्वे
निद्रष्टास्थ
निदर्शिताध्वे / निद्रष्टाध्वे
निद्रक्ष्यथ
निदर्शिष्यध्वे / निद्रक्ष्यध्वे
निदृश्यध्वम्
न्यदृश्यध्वम्
निदृश्येध्वम्
निदर्शिषीध्वम् / निदृक्षीध्वम्
न्यदर्शत / न्यद्राष्ट
न्यदर्शिढ्वम् / न्यदृड्ढ्वम्
न्यद्रक्ष्यत
न्यदर्शिष्यध्वम् / न्यद्रक्ष्यध्वम्
ഉത്തമം പുരുഷൻ  ഏകവചനം
निद्रष्टास्मि
निदर्शिताहे / निद्रष्टाहे
निद्रक्ष्यामि
निदर्शिष्ये / निद्रक्ष्ये
निदर्शिषीय / निदृक्षीय
न्यदर्शम् / न्यद्राक्षम्
न्यदर्शिषि / न्यदृक्षि
न्यद्रक्ष्यम्
न्यदर्शिष्ये / न्यद्रक्ष्ये
ഉത്തമം പുരുഷൻ  ദ്വിവചനം
निदृश्यावहे
निद्रष्टास्वः
निदर्शितास्वहे / निद्रष्टास्वहे
निद्रक्ष्यावः
निदर्शिष्यावहे / निद्रक्ष्यावहे
निदृश्यावहै
न्यदृश्यावहि
निदर्शिषीवहि / निदृक्षीवहि
न्यदर्शाव / न्यद्राक्ष्व
न्यदर्शिष्वहि / न्यदृक्ष्वहि
न्यद्रक्ष्याव
न्यदर्शिष्यावहि / न्यद्रक्ष्यावहि
ഉത്തമം പുരുഷൻ  ബഹുവചനം
निदृश्यामहे
निद्रष्टास्मः
निदर्शितास्महे / निद्रष्टास्महे
निद्रक्ष्यामः
निदर्शिष्यामहे / निद्रक्ष्यामहे
निदृश्यामहै
न्यदृश्यामहि
निदर्शिषीमहि / निदृक्षीमहि
न्यदर्शाम / न्यद्राक्ष्म
न्यदर्शिष्महि / न्यदृक्ष्महि
न्यद्रक्ष्याम
न्यदर्शिष्यामहि / न्यद्रक्ष्यामहि