अव + तिग् - तिगँ - आस्कन्दने गतौ च स्वादिः ൻ്റെ വിവിധ ലകാരകളുടെ താരതമ്യം
പ്രഥമം ഏകവചനം
अवतिग्नोति
अवतिग्यते
अवतितेग
अवतितिगे
अवतेगिता
अवतेगिता
अवतेगिष्यति
अवतेगिष्यते
अवतिग्नुतात् / अवतिग्नुताद् / अवतिग्नोतु
अवतिग्यताम्
अवातिग्नोत् / अवातिग्नोद्
अवातिग्यत
अवतिग्नुयात् / अवतिग्नुयाद्
अवतिग्येत
अवतिग्यात् / अवतिग्याद्
अवतेगिषीष्ट
अवातेगीत् / अवातेगीद्
अवातेगि
अवातेगिष्यत् / अवातेगिष्यद्
अवातेगिष्यत
പ്രഥമം ദ്വിവചനം
अवतिग्नुतः
अवतिग्येते
अवतितिगतुः
अवतितिगाते
अवतेगितारौ
अवतेगितारौ
अवतेगिष्यतः
अवतेगिष्येते
अवतिग्नुताम्
अवतिग्येताम्
अवातिग्नुताम्
अवातिग्येताम्
अवतिग्नुयाताम्
अवतिग्येयाताम्
अवतिग्यास्ताम्
अवतेगिषीयास्ताम्
अवातेगिष्टाम्
अवातेगिषाताम्
अवातेगिष्यताम्
अवातेगिष्येताम्
പ്രഥമം ബഹുവചനം
अवतिग्नुवन्ति
अवतिग्यन्ते
अवतितिगुः
अवतितिगिरे
अवतेगितारः
अवतेगितारः
अवतेगिष्यन्ति
अवतेगिष्यन्ते
अवतिग्नुवन्तु
अवतिग्यन्ताम्
अवातिग्नुवन्
अवातिग्यन्त
अवतिग्नुयुः
अवतिग्येरन्
अवतिग्यासुः
अवतेगिषीरन्
अवातेगिषुः
अवातेगिषत
अवातेगिष्यन्
अवातेगिष्यन्त
മധ്യമം ഏകവചനം
अवतिग्नोषि
अवतिग्यसे
अवतितेगिथ
अवतितिगिषे
अवतेगितासि
अवतेगितासे
अवतेगिष्यसि
अवतेगिष्यसे
अवतिग्नुतात् / अवतिग्नुताद् / अवतिग्नुहि
अवतिग्यस्व
अवातिग्नोः
अवातिग्यथाः
अवतिग्नुयाः
अवतिग्येथाः
अवतिग्याः
अवतेगिषीष्ठाः
अवातेगीः
अवातेगिष्ठाः
अवातेगिष्यः
अवातेगिष्यथाः
മധ്യമം ദ്വിവചനം
अवतिग्नुथः
अवतिग्येथे
अवतितिगथुः
अवतितिगाथे
अवतेगितास्थः
अवतेगितासाथे
अवतेगिष्यथः
अवतेगिष्येथे
अवतिग्नुतम्
अवतिग्येथाम्
अवातिग्नुतम्
अवातिग्येथाम्
अवतिग्नुयातम्
अवतिग्येयाथाम्
अवतिग्यास्तम्
अवतेगिषीयास्थाम्
अवातेगिष्टम्
अवातेगिषाथाम्
अवातेगिष्यतम्
अवातेगिष्येथाम्
മധ്യമം ബഹുവചനം
अवतिग्नुथ
अवतिग्यध्वे
अवतितिग
अवतितिगिध्वे
अवतेगितास्थ
अवतेगिताध्वे
अवतेगिष्यथ
अवतेगिष्यध्वे
अवतिग्नुत
अवतिग्यध्वम्
अवातिग्नुत
अवातिग्यध्वम्
अवतिग्नुयात
अवतिग्येध्वम्
अवतिग्यास्त
अवतेगिषीध्वम्
अवातेगिष्ट
अवातेगिढ्वम्
अवातेगिष्यत
अवातेगिष्यध्वम्
ഉത്തമം ഏകവചനം
अवतिग्नोमि
अवतिग्ये
अवतितेग
अवतितिगे
अवतेगितास्मि
अवतेगिताहे
अवतेगिष्यामि
अवतेगिष्ये
अवतिग्नवानि
अवतिग्यै
अवातिग्नवम्
अवातिग्ये
अवतिग्नुयाम्
अवतिग्येय
अवतिग्यासम्
अवतेगिषीय
अवातेगिषम्
अवातेगिषि
अवातेगिष्यम्
अवातेगिष्ये
ഉത്തമം ദ്വിവചനം
अवतिग्नुवः
अवतिग्यावहे
अवतितिगिव
अवतितिगिवहे
अवतेगितास्वः
अवतेगितास्वहे
अवतेगिष्यावः
अवतेगिष्यावहे
अवतिग्नवाव
अवतिग्यावहै
अवातिग्नुव
अवातिग्यावहि
अवतिग्नुयाव
अवतिग्येवहि
अवतिग्यास्व
अवतेगिषीवहि
अवातेगिष्व
अवातेगिष्वहि
अवातेगिष्याव
अवातेगिष्यावहि
ഉത്തമം ബഹുവചനം
अवतिग्नुमः
अवतिग्यामहे
अवतितिगिम
अवतितिगिमहे
अवतेगितास्मः
अवतेगितास्महे
अवतेगिष्यामः
अवतेगिष्यामहे
अवतिग्नवाम
अवतिग्यामहै
अवातिग्नुम
अवातिग्यामहि
अवतिग्नुयाम
अवतिग्येमहि
अवतिग्यास्म
अवतेगिषीमहि
अवातेगिष्म
अवातेगिष्महि
अवातेगिष्याम
अवातेगिष्यामहि
പ്രഥമം പുരുഷൻ ഏകവചനം
अवतिग्नोति
अवतिग्यते
अवतितेग
अवतितिगे
अवतेगिता
अवतेगिता
अवतेगिष्यति
अवतेगिष्यते
अवतिग्नुतात् / अवतिग्नुताद् / अवतिग्नोतु
अवतिग्यताम्
अवातिग्नोत् / अवातिग्नोद्
अवातिग्यत
अवतिग्नुयात् / अवतिग्नुयाद्
अवतिग्येत
अवतिग्यात् / अवतिग्याद्
अवतेगिषीष्ट
अवातेगीत् / अवातेगीद्
अवातेगि
अवातेगिष्यत् / अवातेगिष्यद्
अवातेगिष्यत
പ്രഥമാ ദ്വിവചനം
अवतिग्नुतः
अवतिग्येते
अवतितिगतुः
अवतितिगाते
अवतेगितारौ
अवतेगितारौ
अवतेगिष्यतः
अवतेगिष्येते
अवतिग्नुताम्
अवतिग्येताम्
अवातिग्नुताम्
अवातिग्येताम्
अवतिग्नुयाताम्
अवतिग्येयाताम्
अवतिग्यास्ताम्
अवतेगिषीयास्ताम्
अवातेगिष्टाम्
अवातेगिषाताम्
अवातेगिष्यताम्
अवातेगिष्येताम्
പ്രഥമാ ബഹുവചനം
अवतिग्नुवन्ति
अवतिग्यन्ते
अवतितिगुः
अवतितिगिरे
अवतेगितारः
अवतेगितारः
अवतेगिष्यन्ति
अवतेगिष्यन्ते
अवतिग्नुवन्तु
अवतिग्यन्ताम्
अवातिग्नुवन्
अवातिग्यन्त
अवतिग्नुयुः
अवतिग्येरन्
अवतिग्यासुः
अवतेगिषीरन्
अवातेगिषुः
अवातेगिषत
अवातेगिष्यन्
अवातेगिष्यन्त
മധ്യമം പുരുഷൻ ഏകവചനം
अवतिग्नोषि
अवतिग्यसे
अवतितेगिथ
अवतितिगिषे
अवतेगितासि
अवतेगितासे
अवतेगिष्यसि
अवतेगिष्यसे
अवतिग्नुतात् / अवतिग्नुताद् / अवतिग्नुहि
अवतिग्यस्व
अवातिग्नोः
अवातिग्यथाः
अवतिग्नुयाः
अवतिग्येथाः
अवतिग्याः
अवतेगिषीष्ठाः
अवातेगीः
अवातेगिष्ठाः
अवातेगिष्यः
अवातेगिष्यथाः
മധ്യമം പുരുഷൻ ദ്വിവചനം
अवतिग्नुथः
अवतिग्येथे
अवतितिगथुः
अवतितिगाथे
अवतेगितास्थः
अवतेगितासाथे
अवतेगिष्यथः
अवतेगिष्येथे
अवतिग्नुतम्
अवतिग्येथाम्
अवातिग्नुतम्
अवातिग्येथाम्
अवतिग्नुयातम्
अवतिग्येयाथाम्
अवतिग्यास्तम्
अवतेगिषीयास्थाम्
अवातेगिष्टम्
अवातेगिषाथाम्
अवातेगिष्यतम्
अवातेगिष्येथाम्
മധ്യമം പുരുഷൻ ബഹുവചനം
अवतिग्नुथ
अवतिग्यध्वे
अवतितिग
अवतितिगिध्वे
अवतेगितास्थ
अवतेगिताध्वे
अवतेगिष्यथ
अवतेगिष्यध्वे
अवतिग्नुत
अवतिग्यध्वम्
अवातिग्नुत
अवातिग्यध्वम्
अवतिग्नुयात
अवतिग्येध्वम्
अवतिग्यास्त
अवतेगिषीध्वम्
अवातेगिष्ट
अवातेगिढ्वम्
अवातेगिष्यत
अवातेगिष्यध्वम्
ഉത്തമം പുരുഷൻ ഏകവചനം
अवतिग्नोमि
अवतिग्ये
अवतितेग
अवतितिगे
अवतेगितास्मि
अवतेगिताहे
अवतेगिष्यामि
अवतेगिष्ये
अवतिग्नवानि
अवतिग्यै
अवातिग्नवम्
अवातिग्ये
अवतिग्नुयाम्
अवतिग्येय
अवतिग्यासम्
अवतेगिषीय
अवातेगिषम्
अवातेगिषि
अवातेगिष्यम्
अवातेगिष्ये
ഉത്തമം പുരുഷൻ ദ്വിവചനം
अवतिग्नुवः
अवतिग्यावहे
अवतितिगिव
अवतितिगिवहे
अवतेगितास्वः
अवतेगितास्वहे
अवतेगिष्यावः
अवतेगिष्यावहे
अवतिग्नवाव
अवतिग्यावहै
अवातिग्नुव
अवातिग्यावहि
अवतिग्नुयाव
अवतिग्येवहि
अवतिग्यास्व
अवतेगिषीवहि
अवातेगिष्व
अवातेगिष्वहि
अवातेगिष्याव
अवातेगिष्यावहि
ഉത്തമം പുരുഷൻ ബഹുവചനം
अवतिग्नुमः
अवतिग्यामहे
अवतितिगिम
अवतितिगिमहे
अवतेगितास्मः
अवतेगितास्महे
अवतेगिष्यामः
अवतेगिष्यामहे
अवतिग्नवाम
अवतिग्यामहै
अवातिग्नुम
अवातिग्यामहि
अवतिग्नुयाम
अवतिग्येमहि
अवतिग्यास्म
अवतेगिषीमहि
अवातेगिष्म
अवातेगिष्महि
अवातेगिष्याम
अवातेगिष्यामहि