सिम ശബ്ദ രൂപ് - സർവനാമം

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिमः
सिमौ
सिमे
സംബോധന
सिम
सिमौ
सिमे
ദ്വിതീയാ
सिमम्
सिमौ
सिमान्
തൃതീയാ
सिमेन
सिमाभ्याम्
सिमैः
ചതുർഥീ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
പഞ്ചമീ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ഷഷ്ഠീ
सिमस्य
सिमयोः
सिमेषाम्
സപ്തമീ
सिमस्मिन्
सिमयोः
सिमेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिमः
सिमौ
सिमे
സംബോധന
सिम
सिमौ
सिमे
ദ്വിതീയാ
सिमम्
सिमौ
सिमान्
തൃതീയാ
सिमेन
सिमाभ्याम्
सिमैः
ചതുർഥീ
सिमस्मै
सिमाभ्याम्
सिमेभ्यः
പഞ്ചമീ
सिमस्मात् / सिमस्माद्
सिमाभ्याम्
सिमेभ्यः
ഷഷ്ഠീ
सिमस्य
सिमयोः
सिमेषाम्
സപ്തമീ
सिमस्मिन्
सिमयोः
सिमेषु


മറ്റുള്ളവ