सर्व ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सर्वम्
सर्वे
सर्वाणि
സംബോധന
सर्व
सर्वे
सर्वाणि
ദ്വിതീയാ
सर्वम्
सर्वे
सर्वाणि
തൃതീയാ
सर्वेण
सर्वाभ्याम्
सर्वैः
ചതുർഥീ
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
പഞ്ചമീ
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ഷഷ്ഠീ
सर्वस्य
सर्वयोः
सर्वेषाम्
സപ്തമീ
सर्वस्मिन्
सर्वयोः
सर्वेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सर्वम्
सर्वे
सर्वाणि
സംബോധന
सर्व
सर्वे
सर्वाणि
ദ്വിതീയാ
सर्वम्
सर्वे
सर्वाणि
തൃതീയാ
सर्वेण
सर्वाभ्याम्
सर्वैः
ചതുർഥീ
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
പഞ്ചമീ
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
ഷഷ്ഠീ
सर्वस्य
सर्वयोः
सर्वेषाम्
സപ്തമീ
सर्वस्मिन्
सर्वयोः
सर्वेषु


മറ്റുള്ളവ