सम ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
समम्
समे
समानि
സംബോധന
सम
समे
समानि
ദ്വിതീയാ
समम्
समे
समानि
തൃതീയാ
समेन
समाभ्याम्
समैः
ചതുർഥീ
समस्मै
समाभ्याम्
समेभ्यः
പഞ്ചമീ
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
ഷഷ്ഠീ
समस्य
समयोः
समेषाम्
സപ്തമീ
समस्मिन्
समयोः
समेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
समम्
समे
समानि
സംബോധന
सम
समे
समानि
ദ്വിതീയാ
समम्
समे
समानि
തൃതീയാ
समेन
समाभ्याम्
समैः
ചതുർഥീ
समस्मै
समाभ्याम्
समेभ्यः
പഞ്ചമീ
समस्मात् / समस्माद्
समाभ्याम्
समेभ्यः
ഷഷ്ഠീ
समस्य
समयोः
समेषाम्
സപ്തമീ
समस्मिन्
समयोः
समेषु


മറ്റുള്ളവ