युष्मद् ശബ്ദ രൂപ് - സർവനാമം


 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्वम्
युवाम्
यूयम्
ദ്വിതീയാ
त्वाम् / त्वा
युवाम् / वाम्
युष्मान् / वः
തൃതീയാ
त्वया
युवाभ्याम्
युष्माभिः
ചതുർഥീ
तुभ्यम् / ते
युवाभ्याम् / वाम्
युष्मभ्यम् / वः
പഞ്ചമീ
त्वत् / त्वद्
युवाभ्याम्
युष्मत् / युष्मद्
ഷഷ്ഠീ
तव / ते
युवयोः / वाम्
युष्माकम् / वः
സപ്തമീ
त्वयि
युवयोः
युष्मासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्वम्
युवाम्
यूयम्
ദ്വിതീയാ
त्वाम् / त्वा
युवाम् / वाम्
युष्मान् / वः
തൃതീയാ
त्वया
युवाभ्याम्
युष्माभिः
ചതുർഥീ
तुभ्यम् / ते
युवाभ्याम् / वाम्
युष्मभ्यम् / वः
പഞ്ചമീ
त्वत् / त्वद्
युवाभ्याम्
युष्मत् / युष्मद्
ഷഷ്ഠീ
तव / ते
युवयोः / वाम्
युष्माकम् / वः
സപ്തമീ
त्वयि
युवयोः
युष्मासु