यद् ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
यत् / यद्
ये
यानि
ദ്വിതീയാ
यत् / यद्
ये
यानि
തൃതീയാ
येन
याभ्याम्
यैः
ചതുർഥീ
यस्मै
याभ्याम्
येभ्यः
പഞ്ചമീ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ഷഷ്ഠീ
यस्य
ययोः
येषाम्
സപ്തമീ
यस्मिन्
ययोः
येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
यत् / यद्
ये
यानि
ദ്വിതീയാ
यत् / यद्
ये
यानि
തൃതീയാ
येन
याभ्याम्
यैः
ചതുർഥീ
यस्मै
याभ्याम्
येभ्यः
പഞ്ചമീ
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
ഷഷ്ഠീ
यस्य
ययोः
येषाम्
സപ്തമീ
यस्मिन्
ययोः
येषु


മറ്റുള്ളവ