यतर ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
यतरत् / यतरद्
यतरे
यतराणि
സംബോധന
यतरत् / यतरद्
यतरे
यतराणि
ദ്വിതീയാ
यतरत् / यतरद्
यतरे
यतराणि
തൃതീയാ
यतरेण
यतराभ्याम्
यतरैः
ചതുർഥീ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
പഞ്ചമീ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ഷഷ്ഠീ
यतरस्य
यतरयोः
यतरेषाम्
സപ്തമീ
यतरस्मिन्
यतरयोः
यतरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
यतरत् / यतरद्
यतरे
यतराणि
സംബോധന
यतरत् / यतरद्
यतरे
यतराणि
ദ്വിതീയാ
यतरत् / यतरद्
यतरे
यतराणि
തൃതീയാ
यतरेण
यतराभ्याम्
यतरैः
ചതുർഥീ
यतरस्मै
यतराभ्याम्
यतरेभ्यः
പഞ്ചമീ
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
ഷഷ്ഠീ
यतरस्य
यतरयोः
यतरेषाम्
സപ്തമീ
यतरस्मिन्
यतरयोः
यतरेषु


മറ്റുള്ളവ