दक्षिण ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दक्षिणम्
दक्षिणे
दक्षिणानि
സംബോധന
दक्षिण
दक्षिणे
दक्षिणानि
ദ്വിതീയാ
दक्षिणम्
दक्षिणे
दक्षिणानि
തൃതീയാ
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ചതുർഥീ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
പഞ്ചമീ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ഷഷ്ഠീ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
സപ്തമീ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दक्षिणम्
दक्षिणे
दक्षिणानि
സംബോധന
दक्षिण
दक्षिणे
दक्षिणानि
ദ്വിതീയാ
दक्षिणम्
दक्षिणे
दक्षिणानि
തൃതീയാ
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
ചതുർഥീ
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
പഞ്ചമീ
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
ഷഷ്ഠീ
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
സപ്തമീ
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु


മറ്റുള്ളവ