त्वा ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्वा
त्वे
त्वाः
സംബോധന
त्वे
त्वे
त्वाः
ദ്വിതീയാ
त्वाम्
त्वे
त्वाः
തൃതീയാ
त्वया
त्वाभ्याम्
त्वाभिः
ചതുർഥീ
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
പഞ്ചമീ
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ഷഷ്ഠീ
त्वस्याः
त्वयोः
त्वासाम्
സപ്തമീ
त्वस्याम्
त्वयोः
त्वासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्वा
त्वे
त्वाः
സംബോധന
त्वे
त्वे
त्वाः
ദ്വിതീയാ
त्वाम्
त्वे
त्वाः
തൃതീയാ
त्वया
त्वाभ्याम्
त्वाभिः
ചതുർഥീ
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
പഞ്ചമീ
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
ഷഷ്ഠീ
त्वस्याः
त्वयोः
त्वासाम्
സപ്തമീ
त्वस्याम्
त्वयोः
त्वासु


മറ്റുള്ളവ