तद् ശബ്ദ രൂപ് - സർവനാമം
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सा
ते
ताः
ദ്വിതീയാ
ताम्
ते
ताः
തൃതീയാ
तया
ताभ्याम्
ताभिः
ചതുർഥീ
तस्यै
ताभ्याम्
ताभ्यः
പഞ്ചമീ
तस्याः
ताभ्याम्
ताभ्यः
ഷഷ്ഠീ
तस्याः
तयोः
तासाम्
സപ്തമീ
तस्याम्
तयोः
तासु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सा
ते
ताः
ദ്വിതീയാ
ताम्
ते
ताः
തൃതീയാ
तया
ताभ्याम्
ताभिः
ചതുർഥീ
तस्यै
ताभ्याम्
ताभ्यः
പഞ്ചമീ
तस्याः
ताभ्याम्
ताभ्यः
ഷഷ്ഠീ
तस्याः
तयोः
तासाम्
സപ്തമീ
तस्याम्
तयोः
तासु
മറ്റുള്ളവ