ततमा ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ततमा
ततमे
ततमाः
സംബോധന
ततमे
ततमे
ततमाः
ദ്വിതീയാ
ततमाम्
ततमे
ततमाः
തൃതീയാ
ततमया
ततमाभ्याम्
ततमाभिः
ചതുർഥീ
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
പഞ്ചമീ
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
ഷഷ്ഠീ
ततमस्याः
ततमयोः
ततमासाम्
സപ്തമീ
ततमस्याम्
ततमयोः
ततमासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ततमा
ततमे
ततमाः
സംബോധന
ततमे
ततमे
ततमाः
ദ്വിതീയാ
ततमाम्
ततमे
ततमाः
തൃതീയാ
ततमया
ततमाभ्याम्
ततमाभिः
ചതുർഥീ
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
പഞ്ചമീ
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
ഷഷ്ഠീ
ततमस्याः
ततमयोः
ततमासाम्
സപ്തമീ
ततमस्याम्
ततमयोः
ततमासु


മറ്റുള്ളവ