ततम ശബ്ദ രൂപ് - സർവനാമം
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ततमत् / ततमद्
ततमे
ततमानि
സംബോധന
ततमत् / ततमद्
ततमे
ततमानि
ദ്വിതീയാ
ततमत् / ततमद्
ततमे
ततमानि
തൃതീയാ
ततमेन
ततमाभ्याम्
ततमैः
ചതുർഥീ
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
പഞ്ചമീ
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
ഷഷ്ഠീ
ततमस्य
ततमयोः
ततमेषाम्
സപ്തമീ
ततमस्मिन्
ततमयोः
ततमेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ततमत् / ततमद्
ततमे
ततमानि
സംബോധന
ततमत् / ततमद्
ततमे
ततमानि
ദ്വിതീയാ
ततमत् / ततमद्
ततमे
ततमानि
തൃതീയാ
ततमेन
ततमाभ्याम्
ततमैः
ചതുർഥീ
ततमस्मै
ततमाभ्याम्
ततमेभ्यः
പഞ്ചമീ
ततमस्मात् / ततमस्माद्
ततमाभ्याम्
ततमेभ्यः
ഷഷ്ഠീ
ततमस्य
ततमयोः
ततमेषाम्
സപ്തമീ
ततमस्मिन्
ततमयोः
ततमेषु
മറ്റുള്ളവ