किम् ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
का
के
काः
ദ്വിതീയാ
काम्
के
काः
തൃതീയാ
कया
काभ्याम्
काभिः
ചതുർഥീ
कस्यै
काभ्याम्
काभ्यः
പഞ്ചമീ
कस्याः
काभ्याम्
काभ्यः
ഷഷ്ഠീ
कस्याः
कयोः
कासाम्
സപ്തമീ
कस्याम्
कयोः
कासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
का
के
काः
ദ്വിതീയാ
काम्
के
काः
തൃതീയാ
कया
काभ्याम्
काभिः
ചതുർഥീ
कस्यै
काभ्याम्
काभ्यः
പഞ്ചമീ
कस्याः
काभ्याम्
काभ्यः
ഷഷ്ഠീ
कस्याः
कयोः
कासाम्
സപ്തമീ
कस्याम्
कयोः
कासु


മറ്റുള്ളവ