कतमा ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कतमा
कतमे
कतमाः
സംബോധന
कतमे
कतमे
कतमाः
ദ്വിതീയാ
कतमाम्
कतमे
कतमाः
തൃതീയാ
कतमया
कतमाभ्याम्
कतमाभिः
ചതുർഥീ
कतमस्यै
कतमाभ्याम्
कतमाभ्यः
പഞ്ചമീ
कतमस्याः
कतमाभ्याम्
कतमाभ्यः
ഷഷ്ഠീ
कतमस्याः
कतमयोः
कतमासाम्
സപ്തമീ
कतमस्याम्
कतमयोः
कतमासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कतमा
कतमे
कतमाः
സംബോധന
कतमे
कतमे
कतमाः
ദ്വിതീയാ
कतमाम्
कतमे
कतमाः
തൃതീയാ
कतमया
कतमाभ्याम्
कतमाभिः
ചതുർഥീ
कतमस्यै
कतमाभ्याम्
कतमाभ्यः
പഞ്ചമീ
कतमस्याः
कतमाभ्याम्
कतमाभ्यः
ഷഷ്ഠീ
कतमस्याः
कतमयोः
कतमासाम्
സപ്തമീ
कतमस्याम्
कतमयोः
कतमासु


മറ്റുള്ളവ