कतम ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कतमत् / कतमद्
कतमे
कतमानि
സംബോധന
कतमत् / कतमद्
कतमे
कतमानि
ദ്വിതീയാ
कतमत् / कतमद्
कतमे
कतमानि
തൃതീയാ
कतमेन
कतमाभ्याम्
कतमैः
ചതുർഥീ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
പഞ്ചമീ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ഷഷ്ഠീ
कतमस्य
कतमयोः
कतमेषाम्
സപ്തമീ
कतमस्मिन्
कतमयोः
कतमेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कतमत् / कतमद्
कतमे
कतमानि
സംബോധന
कतमत् / कतमद्
कतमे
कतमानि
ദ്വിതീയാ
कतमत् / कतमद्
कतमे
कतमानि
തൃതീയാ
कतमेन
कतमाभ्याम्
कतमैः
ചതുർഥീ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
പഞ്ചമീ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
ഷഷ്ഠീ
कतमस्य
कतमयोः
कतमेषाम्
സപ്തമീ
कतमस्मिन्
कतमयोः
कतमेषु


മറ്റുള്ളവ