एका ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
एका
एके
एकाः
സംബോധന
एके
एके
एकाः
ദ്വിതീയാ
एकाम्
एके
एकाः
തൃതീയാ
एकया
एकाभ्याम्
एकाभिः
ചതുർഥീ
एकस्यै
एकाभ्याम्
एकाभ्यः
പഞ്ചമീ
एकस्याः
एकाभ्याम्
एकाभ्यः
ഷഷ്ഠീ
एकस्याः
एकयोः
एकासाम्
സപ്തമീ
एकस्याम्
एकयोः
एकासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
एका
एके
एकाः
സംബോധന
एके
एके
एकाः
ദ്വിതീയാ
एकाम्
एके
एकाः
തൃതീയാ
एकया
एकाभ्याम्
एकाभिः
ചതുർഥീ
एकस्यै
एकाभ्याम्
एकाभ्यः
പഞ്ചമീ
एकस्याः
एकाभ्याम्
एकाभ्यः
ഷഷ്ഠീ
एकस्याः
एकयोः
एकासाम्
സപ്തമീ
एकस्याम्
एकयोः
एकासु


മറ്റുള്ളവ