एकतर ശബ്ദ രൂപ് - സർവനാമം
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
एकतरत् / एकतरद्
एकतरे
एकतराणि
സംബോധന
एकतरत् / एकतरद्
एकतरे
एकतराणि
ദ്വിതീയാ
एकतरत् / एकतरद्
एकतरे
एकतराणि
തൃതീയാ
एकतरेण
एकतराभ्याम्
एकतरैः
ചതുർഥീ
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
പഞ്ചമീ
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ഷഷ്ഠീ
एकतरस्य
एकतरयोः
एकतरेषाम्
സപ്തമീ
एकतरस्मिन्
एकतरयोः
एकतरेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
एकतरत् / एकतरद्
एकतरे
एकतराणि
സംബോധന
एकतरत् / एकतरद्
एकतरे
एकतराणि
ദ്വിതീയാ
एकतरत् / एकतरद्
एकतरे
एकतराणि
തൃതീയാ
एकतरेण
एकतराभ्याम्
एकतरैः
ചതുർഥീ
एकतरस्मै
एकतराभ्याम्
एकतरेभ्यः
പഞ്ചമീ
एकतरस्मात् / एकतरस्माद्
एकतराभ्याम्
एकतरेभ्यः
ഷഷ്ഠീ
एकतरस्य
एकतरयोः
एकतरेषाम्
സപ്തമീ
एकतरस्मिन्
एकतरयोः
एकतरेषु
മറ്റുള്ളവ