अपर ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अपरम्
अपरे
अपराणि
സംബോധന
अपर
अपरे
अपराणि
ദ്വിതീയാ
अपरम्
अपरे
अपराणि
തൃതീയാ
अपरेण
अपराभ्याम्
अपरैः
ചതുർഥീ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
പഞ്ചമീ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ഷഷ്ഠീ
अपरस्य
अपरयोः
अपरेषाम्
സപ്തമീ
अपरस्मिन्
अपरयोः
अपरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अपरम्
अपरे
अपराणि
സംബോധന
अपर
अपरे
अपराणि
ദ്വിതീയാ
अपरम्
अपरे
अपराणि
തൃതീയാ
अपरेण
अपराभ्याम्
अपरैः
ചതുർഥീ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
പഞ്ചമീ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ഷഷ്ഠീ
अपरस्य
अपरयोः
अपरेषाम्
സപ്തമീ
अपरस्मिन्
अपरयोः
अपरेषु


മറ്റുള്ളവ