अन्तरा ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अन्तरा
अन्तरे
अन्तराः
സംബോധന
अन्तरे
अन्तरे
अन्तराः
ദ്വിതീയാ
अन्तराम्
अन्तरे
अन्तराः
തൃതീയാ
अन्तरया
अन्तराभ्याम्
अन्तराभिः
ചതുർഥീ
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
പഞ്ചമീ
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
ഷഷ്ഠീ
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
സപ്തമീ
अन्तरस्याम्
अन्तरयोः
अन्तरासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अन्तरा
अन्तरे
अन्तराः
സംബോധന
अन्तरे
अन्तरे
अन्तराः
ദ്വിതീയാ
अन्तराम्
अन्तरे
अन्तराः
തൃതീയാ
अन्तरया
अन्तराभ्याम्
अन्तराभिः
ചതുർഥീ
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
പഞ്ചമീ
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
ഷഷ്ഠീ
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
സപ്തമീ
अन्तरस्याम्
अन्तरयोः
अन्तरासु


മറ്റുള്ളവ