अन्तर ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अन्तरम्
अन्तरे
अन्तराणि
സംബോധന
अन्तर
अन्तरे
अन्तराणि
ദ്വിതീയാ
अन्तरम्
अन्तरे
अन्तराणि
തൃതീയാ
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ചതുർഥീ
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
പഞ്ചമീ
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ഷഷ്ഠീ
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
സപ്തമീ
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अन्तरम्
अन्तरे
अन्तराणि
സംബോധന
अन्तर
अन्तरे
अन्तराणि
ദ്വിതീയാ
अन्तरम्
अन्तरे
अन्तराणि
തൃതീയാ
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ചതുർഥീ
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
പഞ്ചമീ
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ഷഷ്ഠീ
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
സപ്തമീ
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


മറ്റുള്ളവ